SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री - धर्म० संघाचारविधौ ॥ ९९ ॥ Jain Aradhana Kendra www.kobafirth.org Acharya Shri K समुल्लसद्बहुलपाटलपल्लवमनोहारिसमधिकयोजनविसारिविसालसालशाली कंकेल्लिवृक्षः केवलोत्पश्यनंतरं जिनस्योपरि शरीरप्रमाणाव् द्वादशगुणो गीर्वाणैर्विधीयत इति विभाव्यते, उक्तं च- " समहियजोयणपिहुलो बत्तीसघणूसिओ उ वीरस्स । सेसाण चेइयदुमा ससरीरा बारसगुणा उ || १ || १ तथा मालाधारैः परिकरघटितैः समंततो विकुर्वणाविरचिताधः कृतवृंत जानुघसुरमिपंचवर्ण| जलस्थलजविकचमणीवकप्रचयवृष्टिः संसूच्यते २ अथाम्लानसुमनःप्रकरस्योपरि कथं सर्वथा सचिचसंघट्टनादिविरतानां यतीनामवस्थानं कर्तुं युज्यत इति १, ततथैके प्रत्युत्तरयंति - साध्ववस्थानस्थाने न तानि सुराः प्रतिकिरंतीति, तत्रान्ये निगदंति-नैतदेवं, प्रयोजने अन्यत्रापि साधूनां गमनादेरपि संभवात्, केवलं विकुर्वितत्वात् तानि सचित्तानि न भवंति, अपरे त्वमिदधति-न विकुवितान्येव तानि, जलजस्थलजानामपि कुसुमानां तत्र प्रकीर्णत्वात्, तथा चागमः- “बिटट्ठाई सुरहिं जलथलयदिव कुसुमनीहारिं । पयरंति समंतेणं दसद्धवण्णं कुसुमवासं ॥ | १ | "ति, परमत्रैवं बहुश्रुताः समादधते - यथा निरुपमार्चित्यपारमेश्वरप्रभावादेकयोजनमात्रेऽपि क्षेत्रेऽपरिमितमर्त्यामर्त्यादि लोकसंमर्देऽपि न परस्परमाबाधा विबाधा वा काचित् तथा सुमनसामपि तासामुपरि संचरिष्णौ वा मुन्यादिलोके इति, तस्थं पुनः केवलिनो विदंतीति २ तथा वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिमिः भक्तिभरविवशविबुधविसरवाद्यमानवेणुवीणाद्यनुसारिमाल व कैशिक्यादिग्रामरागमनोहारिसरससुधारसानुकारिसकललोकानंददायी दिव्यो ध्वनिः संस्मते ३ अत्राहुर्बहुश्रुताः - यद्यपि चायमनुपमो भगवत एव ध्वनिः तथापि यद् देशनासमये बहुबहुमानातिशयप्रेरितोभयपार्श्व| वर्तिमिरमर्त्यैः वरेण्यपुण्यलवानुगातिवल्गुवेणुवीणादिकणैर्भगवद्वचनमन्त्रीयते तदेतावताऽंशेनास्य प्रतिहारदेवकर्म्मत्वं न विरुध्यते इति ३ तथा प्रतिमानामूर्ध्वपश्चाद्भागविलसदुज्ज्वला खंडचंडांशुमंडलाकारदर्शनात् प्रकृतिभास्वरतीर्थकरकायतः तेजःपुंजं मुरैः For Private And Personal arsuri Gyanmandir प्रातिहार्याणि ।। ९९ ।।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy