SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri a in Aradhana Kendra www.kobatirth.org Acharya Shri Ka s uri Gyanmandir श्रीदे चैत्यश्रीधर्म संघाचारविधी अग्रपूजायां हरिकूट ॥२२५।। ता रयणाउहराया सह नियजणणीई रयणमालाए । गंतुं नमइ मुणिंदं भय एवं कहइ धम्मं ॥२२६॥ “न तत् परस्य संदध्यात् , प्रतिकूलं यदात्मनः । एष संक्षेपतो धर्मः कामादन्यत् प्रवर्तते ॥ २२७॥ किंच-यथा हस्तिपदेऽन्यानि, पदानि पदगामिनाम् । प्रविशंति तथा ह्यत्र, सर्वे धर्माः दयानुगाः ॥२२८|| भीष्मः-चतुर्विधेयं निर्दिष्टा, त्वहिंसा ब्रह्मवेदिमिः । एषकतोऽपि विभ्रष्टा, न भवत्यरिसूदन! ॥२२९॥ यथा सर्वचतुष्पादस्त्रिमिः पादैन तिष्ठति । तथैवेयं महीपाल!,प्रोच्यते कारणैस्विमिः।।२३०॥ चातुर्विध्यं त्वेवं पूर्व च मनसा कृत्वा, तथा वाचा च कर्मणा । न भक्षयेच्च यो मांस, त्रिविधं स विमुच्यते ॥२३१॥ त्रिप्रकार तु निर्दिष्टं, श्रूयते ब्रह्मवादिभिः। मनो वाचि तथाऽऽस्वादे, दोषा ह्येषु प्रतिष्ठिताः ।। २३२॥ रसं च प्रतिजिह्वायाः, प्रज्ञानं ज्ञायते यथा । तथा शाखेषु नियतं, रागो ह्यास्वादतो भवेत् ।। २३३ ॥ तस्मात्यक्त्वा रसास्वादमहिंसाधर्मकाम्यया। वर्जनीयं सदा मांस, हिंसामूलमिदं यतः॥२३४।। न हि मांसं तृणात्काष्टादुपलाद्वाऽपि जायते । हत्वा जंतुं भवेन् मांसं,तस्मादोषोऽस्य भक्षणम् ॥२३५॥ मार्कडेयः-यो हि खादति मांसानि, प्राणिनां जीवितार्थिनाम् । हतानां च मृतानां च, यथा हंता तथैव सः ।। २३६ ॥ कश्चित खादको न स्यान्न तदा घातको भवेत् । घातकः खादकार्थाय, तं घातयति नान्यथा ।। २३७ ॥ अभक्ष्यमेतदिति चेत्, ततो हि विनिवर्त्तते । खादनार्थमतो हिंसा, मृगादीनां न वर्त्तते ।।२३८॥ धनेन क्रायको हंति, उपभोगेन खादकः। घातको वधबंधाम्यामित्येष त्रिविधो वधः ॥२३९।। आहर्ता चानुमंता च, विशसिता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च,घातकाः सर्व एव ते॥२४॥ एवमेषा महाराज!, चतुभिः कारणैः स्मृता । अहिंसाऽतीव निर्दिष्टा, सर्वधर्मार्थसंहिता ॥ २४१॥ सोउमिमं दयरंमं गिहिधम्म गहिय मंसविरई च। जणणीइ जुओ निवई गओ मुणिं नमिय नियनिलए ॥२४२॥ अह कइया वजाउहरायरिसी निम्ममो सरीरेऽवि। RARIAHINITINUMAN IMILAL AATMAHARANIMU For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy