SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Me www.kobairth.org श्रीदे० चैत्यश्रीधर्म संघाचारविधौ IELI i n Aradhana Kendra Acharya Shri Kalahari Gyanmandir | मइमं सयावि तकरणपरिणाम।।१(ब)ति, यथा च चैत्येषु भावार्हच्चमारोप्य शक्रस्तवपाठः पंचविधाभिगमश्चेति भावार्हत्प्रतिप- प्रदक्षिणायां त्तिर्विधीयते तथा तत्र प्रदक्षिणात्रयमपि दातव्यं, दत्ताश्च तिस्रः प्रदक्षिणा विजयदेवेन निजराजधानीसिद्धायतने, व्याख्यातं चैतत् हरिकूटतृतीयोपांगजीवाभिगमविवरणे श्रीहरिभद्रसूरिभिः, तथा अमिततेजःखेचरेश्वरचैत्यगृहे चारणश्रमणाभ्यां ताः प्रदत्ताः,बाल संबंध: चंद्रया च विद्याधर्या वैताढयोपरितने सिद्धायतने कृताः, वसुदेवेन हरिकूटपर्वतोपरितने सिद्धायतने विहिताः, एतच्च सर्व वसुदेवहिंडौ प्रतिपादितं यथाप्रस्तावं च दर्शयिष्यते, तत्र चायं हरिकूटपर्वतसंबंधः-वेयइढे ताव पुरे निवसंतो देवरिसहखयरगिहे। कइयावि वालचंदापियाइ भणिओ य वसुदेवो ॥१॥ पत्तो हरिकूडनगे जत्ताए तत्थ पुच्छए मयणं । किं मित्त ! कारणमिह जमिति खयरा इमे सवे ॥ २॥ स भणइ इह पहु! अंबरतिलयपुरे दाहिणाइ सेढीए। विजाहरचकवई आसी इह चित्तवेगोत्ति ॥३॥ तस्स य विचित्तवेगो लहुभाया भण्णए हरित्ति इओ। मुणिविमलगुत्तपासे कयाइ इय सुणइ सो धम्मं ॥४॥ अइबहुकिलेसपत्तं चिंतारयणं व नरभवं भविया । हारित्तु पमायवसा दुहिया मा भमह भइउच्व ॥५॥ तथाहि-रयणपुरे आसिको जणकयभइआमिहो नरो दुहिओ। गम्भत्थे जंमि मओ जणओ जणणी उ जायंमि ॥६॥ निम्भग्गसेहरुति य सयणेहिं विवजिओ उ बालत्ते । बलियत्तणा उ आउस्स नवरि सो वढिओ कहवि ॥७।। अह तरुणत्तं पत्तो दटुं नायरजणं पलीलतं । चिंतइ धिरत्थु जीयं महऽत्थकामेहिं रहियस्स ।।८॥ तो जायविसयतण्हो विसया अत्थं विणा न हुतित्ति । चिंतिय कस्सवि वहणे चडिय गओ सो रयणदीवे ॥९॥ गयणावडिओ धरणीइ साहिओ नत्थि कोऽवि मह सरणं । तं मुत्तुं रोहणाचल ! इय भणिउं पूइउं च तयं ॥१०॥ गहियाहयकुद्दालो कयकच्छुट्टो विमुक्कचिहुरचओ। जायइ लग्गो बहुरयणखणिं खणेउं इमो तयणु।११।। निब्भग्गसि ramanaIRE wal Buide Nagar HAMIONS P For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy