SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Matain Aradhana Kendra श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ ।। २५ ।। www.kobafirth.org Acharya Shri Kailah Gyanmandir पसंगओच्चिय पर्यपियं पुण पओयणं अत्थ । पुरिमपरंपरएणं सूरिपरंपरगनाएणं ॥ १३९ ॥ तथाहि -जह नरपरंपराए आणीया इट्ठगा | अवंतीओ । कोसंबीइ तहेव य सिरिवीरजिणाउ इह तित्थे || १४०|| सिरिसृहुमजंबुपभवा सिज्जंभव जसयभद्द संभूओ । भद्दबाहु धुलभदो अजमहागिरि सुहत्थी य ॥ १४१ ॥ गुणसुंदर कालियगुरू खंदिल रेवइयमित्त धम्मो अ । भदगुत्तो सिरिगुत्तो बहरो रक्खययदुब्बलिओ || १४२ ।। तह वयर नागहत्थि रेवइमित्तो य सिंह नागज्जुणो । भ्रुयदिनु कालगो सच्चमित्त हारिलय | जिणभो || १४४ || हुमासाई पुसमित संभूओ माढरजसंभूओं । धम्मरिसी जिहंगो फगुमित्तो धम्मघोसोत्ति || १४४ ॥ गणहरकेवलिचउदसदसनव पुवाइ जुगपहाणाणं । इय सूरिपरंपरएण आगयं जाव अम्ह गुरू ।। १४५ || सुत्तेणं अत्थेणं करणविहीए य इणमणुट्टाणं । सर्व्वंपिडु आवस्मयचुण्णीए भणियमेयंति || १४६ || तथाहि - " इयं पसंगेण वन्नियं, अत्थ इट्ठगपरंपरएण अहिगारो, एस दद्वपरंपरओ, एएण भावपरंपरओ साहिज्जइ, जहा वद्धमाणसामिणा सुहंमस्स, जंबुनाम जाव अम्ह वायणायरिया, आणुपुबीए-कमपरिवाडीए आगयं सुतओ अत्थओ करणओ य" त्ति । उपनयशेषस्त्वयमत्र - चउगोयरपायारो चउप्पयारो हु सिरिसमणसंघो । धणधन्नवत्थमाई वरदंसणनाणचरणाई || १४७ || भविया मियावइसमा निव्वुइकारी विसुद्धचरणनिवो । सोहग्गलवणिमाई | मुलगुणा उत्तरगुणा य ॥ १४६ ॥ चित्तयरो कलिकालो मोहनरिंदो य चंदपज्जोओ । चउदस निवा उ नवनोकसायमिच्छत्तचउकसाया ॥ १४९ ॥ जह ठाउ वप्पमज्झे मियावई चंडमोहरायभया । पालित्ता नियसीलं तह संघगया कुणह धम्मं ॥ १५० ॥ प्रद्यो तानुमतेन योजनशतं प्रागुज्जयिन्या नरैः, कौशाम्ब्यां करतः करेण हि समानीता यथैवेष्टकाः । श्रीवीरात्तु युगप्रधान गुरुभिः सूत्रार्थतः कार्यतस्तीर्थेऽस्मिन जिनवंदनादि तदिवायातं श्रुतान्तर्गतम्॥ १५१ ॥ इत्याचार्यपारंपर्ये उज्जयिनी पुरुषेष्टकादृष्टांतः।। For Private And Personal मृगावती दृष्टान्तो पनयः ।। २५ ।।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy