________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरुणः
ईशानः
७६
[ ३ ] विषया: पत्राङ्काः विषयाः
पन्नाङ्काः यमः
| (१०) अच्युतः नितिः
| (१९) वामनः
| (२०) नारायणः वायुः
(२१) पद्मनाभः कुबेर
(२२) उपेन्द्रः
७३ (२३) हरिः ५। विष्णुशालग्रामशिलापरीक्षाभेदाधि
| (२४) कृष्णः - काराख्ये पञ्चमे-[७४-६६ ]
चतुर्विशतिमूर्तीनामायुधन्यासक्रमः वर्णविशेषेषु मूर्तिभेदेन विष्णोः शुभ- शालग्रामशिलापरीक्षादायकत्वम्
___७४ आकृतितो ग्राह्यशिलालक्षणम् ... अवस्थाभेदेन मूर्तीनां प्राशाग्राह्यत्वम् प्रमाणतो ग्राह्यशिलालक्षणम् विष्णोश्चतुर्विशतिमूर्तयः
त्याज्यशिलालक्षणम् (१) केशवः
तन्त्र प्रतिप्रसवः (२) मधुसूदनः
वर्णभेदात् फलभेदनिरूपणम् (३) सङ्कर्षणः
वर्णभेदात् संज्ञाभेदः (४) दामोदरः
चक्रप्रमाणम् (६) वारदेवः
चक्रविशेषलक्षणम्(६) प्रद्युम्नः
वासुदेवः (७) विष्णुः
सङ्कर्षणः (८) माधवः
| प्रधुम्नः (९) अनिरुद्धः
अनिरुद्धः (१०) पुरुषोत्तमः
एतेषां पूजाधिकारिणः (११) अधोक्षजः
त्रिचक्रलक्ष्मीनारायणः (१२) जनार्दनः
मधुसूदनः (१३) गोविन्दः
दामोदरः (१४) त्रिविक्रमः
द्विचक्रलक्ष्मीनृसिंहः (१५) श्रीधरः
द्विचक्रपुरुषोत्तमः (१६) हृषीकेशः
एकचक्रे वर्णकृतो विशेषः (१५) नृसिंहः
,, वर्णक्रमेण चक्रनामानि
For Private And Personal Use Only