________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 61]
( ९५ख) वेताल: करटच पिङ्गाक्षो भृकुटिस्तथा ॥
(९६क)
धूम्रकः कङ्कदचैव रक्ताक्षश्च सुलोचनः ।
Acharya Shri Kailassagarsuri Gyanmandir
Sl. 101 - 106. 'हेमाद्रिवतखण्डे 143 'विष्णुधर्मोत्तरदुद्धृताः । कुत्र कुत्रापि पाठभेदाः सन्ति । केचन श्लोकात्यक्ताश्च । तत्र पाठभेदाः
---
( १०१ क- अर्धश्लोके ) दिव्यरूपाम्बरधरा - । (१०२) पृथक्चतु० - सिंहासनस्थं कर्तव्यं - ॥
( १०३ क ) - महाभाग ! - सा स्थिता । (१०४) - ० स्थितम् ॥
सिंहासना -
तस्याधः -- ।
(१०७क) कोलापुर विनाप्यत्र - ०च्यते । (१०८) - ०की ततः । वामोवें [ बिभ्रती मस्त लिङ्गं पूजनीया विभूतये । ]
- ०श्रेष्ठ !
(१०५) - ०स्था राजन् । तस्याश्च द्वौ - द्विज ! ॥ (१०६क ) - तत्पृष्ठे
कुञ्जरद्वयम् ।
Sl. 107, 108. 'विश्वकर्मशास्त्रात् समुद्धृत इति प्रतीयते । तत्र भेदोऽप्यस्ति । श्लोकार्थं परित्यक्तं च । तद्यथा
10
For Private And Personal Use Only
--ll
Sl. 109-117. ध्यानमेतत् प्रायेण 'मत्स्यपुराणीय 145 अ० २६२' 'कात्यायनी' - ध्यानमनुवर्त्तते । सदृशध्यानानि अन्यत्र च दृश्यन्ते, तद्यथा 'अभिलषितार्थचिन्तामणौ' 10 'मयदीपिकायामपि । तेन मूलध्यानस्यास्य सार्वभौमिकता ज्ञायते । पाठभेदप्रदर्शनं पिष्टपेषणमात्रमिति मत्वा तस्मात् विरमामः । केवलं ( १०९ख - श्लोकार्थोक्तस्य ) 'त्रयाणामपि देवानामनुकारानुकारिणी' इति विशेषणं, 'अभिलषितार्थचिन्तामणौ' घृतं 'शिवनारायणात्मिका' विशेषणं च मनसि आकारयतीति प्रदर्शयामः ।
St. 118. 'हस्तक' - शब्दस्यार्थस्तावत् पारिभाषिकः । 'करणं' 'मुद्रा' वाऽस्य समानार्थक शब्दौ । विनियोगश्च 'हस्तका' नामभिनये । तेन 'मस्तके 'ति पाठो न कदापि अनुमोदनीयः ।
143. Hemadri : Caturvargacintā-mani (Ed. Bibliotheca Indica).
144. See T. A. Gopinatha Rao: Op. cit.
145. Matsya-purünam Adh. 262. ( Vaigavāsi Ed., Cal . ) .
146. Abhilasitārthacintāmani. MSS. No. 69 (Mysore, 1926 ). Prakaranam 3, Adh. 1, 7. 803-810.
147. T. A. Gopinatha Rao : Op. cit.