SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 61] ( ९५ख) वेताल: करटच पिङ्गाक्षो भृकुटिस्तथा ॥ (९६क) धूम्रकः कङ्कदचैव रक्ताक्षश्च सुलोचनः । Acharya Shri Kailassagarsuri Gyanmandir Sl. 101 - 106. 'हेमाद्रिवतखण्डे 143 'विष्णुधर्मोत्तरदुद्धृताः । कुत्र कुत्रापि पाठभेदाः सन्ति । केचन श्लोकात्यक्ताश्च । तत्र पाठभेदाः --- ( १०१ क- अर्धश्लोके ) दिव्यरूपाम्बरधरा - । (१०२) पृथक्चतु० - सिंहासनस्थं कर्तव्यं - ॥ ( १०३ क ) - महाभाग ! - सा स्थिता । (१०४) - ० स्थितम् ॥ सिंहासना - तस्याधः -- । (१०७क) कोलापुर विनाप्यत्र - ०च्यते । (१०८) - ०की ततः । वामोवें [ बिभ्रती मस्त लिङ्गं पूजनीया विभूतये । ] - ०श्रेष्ठ ! (१०५) - ०स्था राजन् । तस्याश्च द्वौ - द्विज ! ॥ (१०६क ) - तत्पृष्ठे कुञ्जरद्वयम् । Sl. 107, 108. 'विश्वकर्मशास्त्रात् समुद्धृत इति प्रतीयते । तत्र भेदोऽप्यस्ति । श्लोकार्थं परित्यक्तं च । तद्यथा 10 For Private And Personal Use Only --ll Sl. 109-117. ध्यानमेतत् प्रायेण 'मत्स्यपुराणीय 145 अ० २६२' 'कात्यायनी' - ध्यानमनुवर्त्तते । सदृशध्यानानि अन्यत्र च दृश्यन्ते, तद्यथा 'अभिलषितार्थचिन्तामणौ' 10 'मयदीपिकायामपि । तेन मूलध्यानस्यास्य सार्वभौमिकता ज्ञायते । पाठभेदप्रदर्शनं पिष्टपेषणमात्रमिति मत्वा तस्मात् विरमामः । केवलं ( १०९ख - श्लोकार्थोक्तस्य ) 'त्रयाणामपि देवानामनुकारानुकारिणी' इति विशेषणं, 'अभिलषितार्थचिन्तामणौ' घृतं 'शिवनारायणात्मिका' विशेषणं च मनसि आकारयतीति प्रदर्शयामः । St. 118. 'हस्तक' - शब्दस्यार्थस्तावत् पारिभाषिकः । 'करणं' 'मुद्रा' वाऽस्य समानार्थक शब्दौ । विनियोगश्च 'हस्तका' नामभिनये । तेन 'मस्तके 'ति पाठो न कदापि अनुमोदनीयः । 143. Hemadri : Caturvargacintā-mani (Ed. Bibliotheca Indica). 144. See T. A. Gopinatha Rao: Op. cit. 145. Matsya-purünam Adh. 262. ( Vaigavāsi Ed., Cal . ) . 146. Abhilasitārthacintāmani. MSS. No. 69 (Mysore, 1926 ). Prakaranam 3, Adh. 1, 7. 803-810. 147. T. A. Gopinatha Rao : Op. cit.
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy