SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 43 ] St. 11. मन्येऽत्र, 'वृक्षवैकृतमधिकृत्य किञ्चिदुक्तमासीत् । Cf. VD. II, Adv. 136, S2. 4, 5, 6, 40 etc. ; and BS. Alh. 46, Sl. 25 etc. तथास्य श्लोकस्य प्रथमार्द्धस्य पूरणमेवं भवितुं शक्यते-"स्वदेशध्वंसः स्फोटे भवेत्तथा देवपादपानाम् ॥४४॥" Sl. 45-47. Compare VD. II, Adhyaya 135, Sl. 1-5, and II, Adh. 144 Sl. 1-2. ___sl. 50-57. Cf. also FD. II, Ath. 135, 51, 18. 'बृहत्संहिता'मनुसृत्य संशोधन कार्यमिति पुनः पाठप्रदर्शनेनाऽलम् । एतेऽत्र श्लोकाः अपपाठबहुलाः । 'विशाख'स्तावत् स्कन्दस्यैव चतुर्भेदस्याऽन्यतमः। See TD. III, Adv. 71, Sl. 3. si. 58. मन्ये -"वत्से नाऽभिमुखे कुर्याद् यात्राद्वारे च वास्तुनः ।" इति भवितव्यम् । तथा "गुर्षिणीनाम्" इति, 'गृहारम्भे वत्सचक्र'विचारस्योपयोगात्। तथा यात्राकाले, "धेनुर्वत्सप्रयुक्ता"दिवचनेन धेनुवत्सप्रभृतिदर्शनस्य च माङ्गलिकत्वात् । Compare, also śk. II, Adh. I, Śl. 6 ff. तथा वास्तुराजवल्लभे १९शाध्याये "गृहारम्भे वत्सचक्रम् । सौरादिकं त्रितयमस्य शिरःप्रयुक्तं भानां ततो द्वितयमग्रपदे च दक्षे । कुक्षौ चतुष्कमपि दक्षिणगे प्रशस्तं पृष्ठे त्रयं त्रितयमप्यथ पुच्छभागे ॥ २३ ॥ पाश्चात्यपादयुगले द्वितयं द्वयं स्याञ्चत्वारि भानि च ततः खलु वामकुक्षौ । द्वे चाग्रवामचरणे द्वितयं च वक्त त्वेवं वदन्ति मुनयः खलु वत्सचक्रम् ॥ २४ ॥ शीर्ष स्थिते सुखनिवृत्तिरथाप्रपादे शून्यं च दक्षिणककुक्षिगते धनं स्यात् । पृष्ठे शुभं भयकर खलु पुच्छगे भे पाश्रात्त्यपादयुगले विविधा गुणाः स्युः ॥ २५ ॥ दुःखं भयं स्यात्किल वामकुक्षौ भयं विनाशश्च मुखेऽप्रपादे । विद्वद्भिरेवं खलु वास्तुखाते वत्सस्य चक्रेण निरीक्षणीयम् ॥ २६ ॥" Sl. 59b. "विशेषकाश्च" इति भवेत् । द्वितीयोऽध्यायः । ( Chapter II. ) Sl. 1. Cf. Vasturajuvallabhed, Adh. 10, S. 1 छाया-वा-णू-रेणु-केशाग्र-लिक्षा यूका प्रोक्ता स्याद्यवस्त्वगुलश्च । छायादिभ्योऽष्टनमानस्य वृद्धिः प्रोक्तो हस्तो जैनसंख्याङ्गुलश्च ॥ १ ॥ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy