________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 41 ]
CIIAPTER V DISCUSSION OF THE READINGS. पाठविचारः ।
Devatāmārtiprakarani (DM.).
प्रथमोऽध्यायः। ( Chapter I. ) ślokas, 2, 3 correspond to Mayamata (MM.), Chapter 33, ślokas 8, 9.
S7. 4 corresponds to AIM., Ch. 33, 31. 10. 37.5 corresponds to MM., Ch. 38, 81. 11a, 12a.
पण्डोपलेन कर्तव्ये(?) ब्रह्मकर्मशि(ले)लैस्त(त)था।
प्रासादाऽनलकुण्डादि कर्म कुर्याद्विचक्षणः ॥ ५ ॥ यदि च "प्रासाद-तल-कुड्यादि" पाठोऽपि संभवेत् तथापि "प्रासादाऽनलकुण्डादि" पाठः साधीयान् इति मतिरस्माकम् ।
S1. 8. विमलमिति पाठश्चिन्तनीयः । मन्ये-"सविलम्" इति भवितव्यम् । वर्णविपर्ययस्य, सकार-मकारयोः परस्परभ्रान्तेश्च सर्वत्र आदर्शपुस्तके सम्भवात् । मयमते "नबिलावयवा" पाठोपलम्भात, सबिलशिलायाः प्रतिमादावनुपयोगाच्च ।
अपरं पारिभाषिक 'विमल'मप्यस्ति । किन्त्वेतत् विशेष्यवाचि, न तु विशेषणम् । एतच्छन्दस्यार्थस्तावत् 'विष्णुधर्मोत्तरे', तृतीयखण्डे, ९०अध्याये द्रष्टव्यः । मन्ये-तद्ग्रन्थीय-३य-खण्डस्य ९०अध्यायस्य ८,९श्लोकद्वयात् अस्य श्लोकस्य च उद्धारः कृतः । तथा 'विमल'-पदव्याख्यानम्
अग्राह्यां ज्वलनालीढां
तिलैः सम्भूषिता* या तु विचित्रैबिन्दुभिश्चिता ॥ ७ ॥ रेखामण्डलसङ्कीणी विद्धां विमलसंयुताम् ॥ विमलं त्रिविधं ज्ञेयं लोहं कांस्यं च हेमजम् ॥ ८॥ या लोहविमलर्जुष्टा सा जनक्षयकारिणी ॥ कांस्याभविमलोपेता जनमानविनाशिनी ॥ ९ ॥ हैमेन युक्ता दुर्भिक्षं तथा कुर्यादवग्रहम् ॥"
* 'विल: सन्दूषिता' इति वा पाठः ।
D-6
For Private And Personal Use Only