SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने [ वरुणः] (१) वरपाशोसलं कुण्डी हस्तैर्बिभ्रत् क्रमाञ्च यः । नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः ॥ ३५ ॥ पवनः] वरं ध्वजपताकाञ्च कमण्डलु करैर्दधत् । मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥ ३६ ॥ [कुबेरः] गदानिधिबीजपूरकमण्डलुधरः करैः । गजारूढः प्रकर्तव्यः (२) सौम्यो यो नरवाहनः ॥ ३७॥ [ईशानः] वरं तथा त्रिशूलञ्च नागेन्द्रं बीजपूरकम् । बिभ्राणो (३)वृषभारूढो ईशानो धवलद्युतिः ॥ ३८ ॥ इति दिक्पालमूर्तिध्यानम् । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे ब्रह्मसूर्यादिग्रहदिक्पाल मूर्त्यधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥ (१) 'वरपाशोत्पलं' इति स्यात् । (२) 'सौम्यायां' इति स्यात् । (३) 'वृषभारूढ' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy