SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने [पर्यः] सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । द्विभुजञ्चैकवक्तञ्च श्वेतपङ्कमधृत्करम् ॥ १८ ॥ वर्तुलं तेजसो बिम्ब (१)मध्यस्थं रक्तवाससम् । आदित्यस्य त्विदं रूपं कुर्यात् पापप्रणाशनम् ॥ १९ ॥ [पहाणां वर्णाः] श्वेतः सोमः कुजो रक्तो बुधः पीतो गुरुस्तथा । शुक्रः श्वेतः शनी राहुः (२)कृष्णो धूम्रास्तु केतवः ॥ २० ॥ पद्महस्तो भवेत् सोमः कुजो दण्डकमण्डलुः । अर्धकायः स्थितो राहुः केतुः करपुटाकृतिः ॥ २१ ॥ [ ग्रहाणां वाहनानि] सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः । मङ्गलो मेषमारूढो बुधः सपासनस्थितः ॥ २२ ॥ हंसारूढं गुरुं विद्याद् भेकारूढं च भार्गवम् । शनि महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥ २३॥ सर्पपुच्छाकृतिं केतुं शनि (३)दृष्टा करालिनम् । [ग्रहाणां भूषणानि ] (४)गृहाः किरीटिनः कार्या (५)रलकुण्डलशोभिताः ॥ २४ ॥ _[ सूर्यायतनम् ] सूर्यस्याऽऽयतने स्थाप्या वह्रिकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो (६)यज्ञः शनिः शशी ॥२५॥ (१) 'पद्मस्थं' इति स्यात् । (२) 'कृष्णौ' इति स्यात् । (३) 'दंष्ट्रा-' इति स्यात् । (४) 'ग्रहाः' इति स्यात् । (५) 'रत्न' इति स्यात् । (६) अत्र 'य' इत्यक्षरमधिकं 'ज्ञः' इत्येव स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy