________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८२ ) १५० । 'प्रणालस्या' इत्यन्न 'प्रणालस्य'। (३) 'जलमप्राविभाषेण' इत्यत्र 'जल
मार्गो विधानेन'। (क) अस्मात् श्लोकात् परम्
'मुखलिङ्गं त्रिवक्त्रं स्यादेकवक्त्रं चतुमुखम्' इत्यधिकम् । १५१। (२) 'त्रिवक्त' इत्यत्र 'त्रिवक्त्रं'। (३) 'पश्चिमास्यं स्थितं' इत्यत्र
'पश्चिमास्यासितं'। १५३ । (२) 'स्मृता' इत्यत्र 'तथा' । १५४। (१) '-तिरस्थानं' इत्यत्र ‘मातरं स्थाप्य'। (४) 'कुर्यादक्षाधीशञ्च'
इत्यत्र 'कुर्याद् यक्षाधीशञ्च'। १५६। (१) 'वाम' इत्यत्र 'वामे' । १६०। (३) 'हरेश्व' इत्यत्र 'हेरम्बो'। (४) 'शृणु' इत्यत्र ‘स्थितः'। १६५ । (३) 'असिनो' इत्यत्र 'असितो' । १६६ । (३) -द्वित्रिचतत्-' इत्यत्र ‘-द्वित्रिचतुः-' । १६६ । अस्य द्वितीयपादे
'तस्मादयुग्ममगमद् बहुशो हरिश्च' इति पाठः । (३) 'नन्दनीमा' इत्यत्र 'वन्दनीया' । (क) पुष्पिकायाम्-'श्रीक्षेत्रा x x विरचिते' इत्यत्र श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते'।
सप्तमाध्याये १। (३) 'पद्मनाभश्च' इत्यत्र 'पद्मप्रभश्च' ।
(४) 'सूर्याश्रे सप्तमानतः' इत्यत्र ‘सुपार्श्वः सप्तमो मतः'। २। (४) '-नन्ततक्षकः' इत्यत्र 'नन्दमन्दकः' । ३। अस्य पूर्वपादत्रये
'धर्मः शान्तिश्च (क)कुन्थेरुमल्लियो मुनिरापृतः ।
(ख) तेमिर्ननिपाश्वे नाथो' इति पाठः । ४। (४) '-मल्लिपाश्चै' इत्यत्र ‘-मल्लिपाश्वौं'। ५। (२) 'शशः' इत्यत्र 'शशी' । (क) 'कुन्यारुमलयो मुनिसुव्रतः' इत्येव स्यात् । (ख) 'नेमिनमिः पार्श्वनाथो' इति
स्यात्।
For Private And Personal Use Only