SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ( १८० ) ८८ । (२) 'चतुरं शतम्' इत्यत्र 'चतुरंशकम्' । 'जयदादि - ' । अस्य श्लोकस्य प्रथमा ६१ । www.kobatirth.org 'नवभिर्हरणे शिष्टमंशकं तस्करादिकम् ' इति पाठः । (३-४) ' राज्ञा षण्डं काभयकं' इत्यत्र 'राजा घण्डं चाभयकं' । 'सुपाठके' इत्यत्र 'सुपाठकैः' । (६) (५) 'धनादिक-' इत्यत्र 'धनाधि ( प - ? क - ) ' । (४) 'विजिता' इत्यत्र 'विवर्जिताः' । २ । ६४ । ६५ । (४) ' क्रमस्त्याप्यटकः' इत्यत्र 'चक्रमत्स्यौ घटः' । ६६ । (३-४) '- कृष्णरेषो वर्णसुसौख्यदा' इत्यत्र '- कृष्णा रेखा वर्णेषु सौख्यदा' । ६८ । अस्य श्लोकस्य पूर्वा ६६ । (४) 'बुदबुदाकृतिः' इत्यत्र 'बुदबुदाकृति' । ' काकपदादिवै' इत्यत्र 'काकपदादिकैः' । १०० । (४) १०१ । १०५ । (१) १०६ । Acharya Shri Kailassagarsuri Gyanmandir (३) 'जयदायि' इत्यत्र 'छत्राभमष्टमांशेन सार्धद्वय शषडंशके' इति पाठः । (४) १११ । (३) ११३ । (४) ११४ । (३) ११८ । (१) ११६ । (१) १२० । (२) (४) १२२ । (१) पुष्पिकायां 'दारुजानि स्फाटिकानि' इत्यत्र 'स्फटिकानि' । ' वरञ्च' इत्यत्र 'खण्डञ्च' | अस्य चतुर्थपादीय' - दोषकरं यतः' इत्यारभ्य 'मन्त्र' ( १०८ श्लो० २ पा० ) इत्यats' शो नास्ति । १०६ । एतत्पुर्वार्धात् परं १०७ १०८ - तम - लोकद्वयी ततः पुनरयं पूर्णः श्लोक इति विसंष्ठुला लिपिपद्धतिः । 'पुत्रपौत्राश्च' इत्यत्र 'पुत्रपौत्राणि' । For Private And Personal Use Only 'त्र्यस्तं पीठ' इत्यत्र 'न्यत्रं विपीठम् ' । 'भुज्यते' इत्यत्र 'पूज्यते ' । ' तथा ' इत्यत्र ' ततः' । 'पीण्डञ्च' इत्यत्र 'पिण्डञ्च' । ' स्थापितं ' इत्यत्र 'स्थापिते' | ' - वर्धनम्' इत्यत्र ' - बन्धनः ' । (३) '- करं' इत्यत्र ' - करे' । '- प्रदम्' इत्यत्र '- प्रदे' | 'एकास्व -' इत्यत्र 'एकात्रं ' । (२) ' -श्रयम्' इत्यत्र 'स्त्रकम् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy