________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७७ ) १२। (२) 'यश्चक्रमुद्घाटयेन्नरः' इत्यत्र 'यो मूल्यमुद्घाटयेन्नरः' । ६८। अतः परं पुप्पिकायाम् 'इति पन्नगाशनः' इत्यत्र 'इति गरुडः' । ६६ । (६) 'वामबाहुषु' इत्यत्र ‘सर्वबाहुषु' । ७२। (१) 'महावराह' इत्यत्र 'नृवराह'। ७५। (३) 'शिलमुषलौ' इत्यत्र 'शीरमुषलौ' । ७७। (४) 'ध्वजपीनसटाश्रिताम्' इत्यत्र 'ध्वजपीतसमाश्रितम(?) । ७६ । (१) 'पुरुषाकस्यै' इत्यत्र 'पुरुषस्यैव' । ८०-८१। अशीतितमैकाशीतितमश्लोकयोः पौर्वापर्यविपर्ययः । ८३। (३) 'श्वेतं स्फटिक-' इत्यत्र 'श्वेतस्फटिक-' । ८५। (४) 'लिनात प्रविशारदः' इत्यत्र 'लिखेचित्रविशार(दैः? दः) । ८६। (४) ... "शिरोधृतः' इत्यत्र 'दुर्निरीक्षशिरोधरः'। ८८ । (१-२) 'कर्तव्यमतिजानु-' इत्यत्र 'कर्तव्यः प्रतिजानु'। १०। (४) 'प्राक् कार्यस्तु' इत्यत्र 'प्राग्वत् कार्यः' । ६१। (२) 'धृष्टबाहु' इत्यत्र 'ह्यष्टबाहु'। १२। (२) 'दक्षिणास्त्रचतुष्टयम्' इत्यत्र 'दक्षिणाने चतुष्टये । ६८। (२) विश्वं समुद्भवः' इत्यत्र 'विश्वसमुद्भवः' । १०८। (२) 'वासुदेवं करम्' इत्यत्र 'वासुदेवकम्' । १११ । (३) '-चक्रं चेदं' इत्यत्र '-चक्रं च दण्डं' । ११३। (३) 'पद्मगमोक्ता' इत्यत्र 'पद्मा चोक्ता(?)' । ११४। (१) 'तर्जनीबाणचापञ्च' इत्यत्र 'पद्मिनीचापवाणञ्च'। अध्यायान्ते 'देवतामूर्तिप्रकरणे' इत्यत्र 'रूपावतारे'।
षष्ठाध्याये-- २। (२) 'कुण्डलास्यमलङ्कृतम्' इत्यत्र 'कुण्डलाभ्यामलङ्कृतम्' । ४। (१) 'जटाकृतचन्द्रदेवं' इत्यत्र 'जटाचन्द्राकृति' । ६। (१) 'दंष्ट्राकरालविकटास्यं' इत्यत्र ‘दंष्ट्राकरालवदनम्' ।
८। (४) 'शशाङ्ककृतशेखरम्' इत्यत्र 'शङ्करं कृतशेखरम्' । ८-६ । अष्टम-नवमश्लोकयोः पूर्वापरीभावपरिवृत्तिः । ११। (१) 'खटाङ्ग चक्रपालञ्च' इत्यत्र ‘खदाङ्गञ्च कपालञ्च' ।
२३
For Private And Personal Use Only