SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणम् कल्पान्तावसरे सुरासुरगणो यस्यां समालीयते तस्मात् (स्या ? सा) जगदम्बिकाऽखिलजगद्वन्द्या सुखं । यच्छतु ॥ १२२॥ इति श्रीक्षेत्रात्मज [ सूत्र ? ]-भृन्मण्डनविरचिते वास्तुशास्त्र रूपावतारे देवीमूर्तिलक्षणाधिकारो नाम अष्टमोऽध्यायः ॥ ८॥ समाप्तोऽयं ग्रन्थः। [श्रीउमामहेश्वरार्पणमस्तु । शके १७५६ जयनामसंवत्सरे (ज्ये ? ज्यै ) प्ठे मासे कृष्णपक्षे त्रयोदश्यां भृगुवासरे समापितम्। सखोपन्तदादालिमये अष्टेकरयां चा पुस्तकावरूस नकल तयार केली आसं ॥ शके ॥ १७६८ ॥ तयनामसंवत्सरे माघकृष्ण ११ एकादश्यां मन्दवारे तारी २ माहे मार्च सन १८६७ इसवी रोजी नारायणकल लिहिणार व्यंकाजी नारायण भरसा शीराहणार श्रीकन्हाटकक्षेत्रस्थेन लिखि(त)म् ॥ स्वार्थ परोपकारार्थम् । श्रीकृष्णार्पणमस्तु । श्री शुभं भवतु ॥ श्रीमहालक्ष्मी प्रसम् प्रन्थसं०॥ ६०० ॥ * १२२ । अस्याध्यायस्य देवीमूर्तिलक्षणाधिकारत्वेन, देवीनाञ्च गौरीप्रकृतिकत्वेन ग्रन्थसमाप्तौ गौरी स्तौति-यस्या नो इति। सा 'यस्मात् न कलयन्ती'त्यादि 'तस्माद'खिलजगद्वन्द्येति हेतुहेतुमदुभावः। वैषम्यादु विषयस्य वा विरमणात्तत्सम्प्रदायस्य वा मौलादाक्षरिकस्य वा स्खलनतस्तस्यावधानस्य वा। सम्प्राप्ता य इह प्रमादनिचया याथार्थ्यबोधद्विषस्तांस्ताञ् शोधयितु यथामति समालम्बि प्रयासो मया ॥ औदास्यतोऽत्र विदुषां न दृशां निपातः सञ्जात इत्यनपनीतदुरूहभावे । । शास्त्रे न शिल्पविषये विवृतिः सकल्पा ज्ञात्वाऽपि दिनियमने मम कल्प एषः ॥ उपेन्द्रमोहनाख्येन कोटालीपाडजन्मना । सालातीर्थन विप्रेण कालीक्षेत्रप्रवासिना ॥ काव्यप्रकाशं संस्कर्ताऽष्टमतो दशमावधि । टीकेयं देवतामूर्तिगोचरा विहिता मया ॥ आदर्श लिपिकत: खकीयोऽयं लेख उपलभ्यते । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy