SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ देवतामूर्तिप्रकरणम् चण्डिकायतनोक्ता (च ? नां) कथयिष्याम्यनुक्रमम् । वेतालो वरटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥ १५॥ धूम्रकः कण्ठदृक् चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननश्च विकटः कोपस्फुरदशनोज्ज्वलः ॥६६॥ तर्जनी खटाङ्गं चैवोद्भू स्या (स्याद् ) डमरुदण्डको । वेतालस्तु समाख्यातः सव्यापसव्ये करटकः ॥ ७॥ अभयं खड़गखेटश्च दण्डं पिङ्गललोचनः । अभयापसव्ययोगेन भवेद् भृकुटिनामतः॥८॥ तर्जनीवज्राङ्कुशदण्डं धूम्रको नाम कीर्तितः। सव्यापसव्ययोगे च भवेत् (कक ? ककु)दनामकः॥ ६ ॥ तर्जनीत्रिशूलहस्तं खटाङ्गं दण्डमेव च।। रक्ताक्षो नाम तस्यैव सव्यापसव्ये सुलोचनः ॥१०॥ इति चण्डिकाप्रतीहाराः। दिव्याम्बुजकरा ( कुर्या कार्या) सर्वाभरणभूषिता। गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ॥१०१॥ प्रथमा चतुर्भुजा कार्या देवी सिंहासने शुभा। सिंहासनं प्रकर्त्तव्यं कमलं चारु(व ? क)णिकम् ॥१०२ ॥ ९६। आयुधप्रतिपादनावसरे शततमश्लोके 'ककुद' इति नामदर्शनादिहापि तदेव नाम युक्तमिति 'धमकः ककुदश्चैव' इति पाठः स्यात् । घेता (ल ? लः) करटश्चैव पिङ्गाक्षो भृकुटिस्तथा। सूत्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः ॥ ( अ० ५, शलो० ५१-५२) इति रूपमण्डने नाम्नो वैलक्षण्यमुपलभ्यते । ___९७ । करटक इति पूर्व 'वेतालो वरटश्चैव' इति घोषववर्णनिमितक-विसर्गसन्धिदर्शनात् सन्नपि रूपमण्डने 'करट' इति पाठो नोपात्तः, अत्र पुनः 'करट' इति दृश्यते। परमत्र साधकबाधकप्रमाणाभावादेकाक्षरमात्रकृता 'वरटे'ति शुद्धिः शक्यसम्पादनेति मन्यामहे । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy