________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
देवतामूर्तिप्रकरणम् चण्डिकायतनोक्ता (च ? नां) कथयिष्याम्यनुक्रमम् । वेतालो वरटश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥ १५॥ धूम्रकः कण्ठदृक् चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननश्च विकटः कोपस्फुरदशनोज्ज्वलः ॥६६॥ तर्जनी खटाङ्गं चैवोद्भू स्या (स्याद् ) डमरुदण्डको । वेतालस्तु समाख्यातः सव्यापसव्ये करटकः ॥ ७॥ अभयं खड़गखेटश्च दण्डं पिङ्गललोचनः । अभयापसव्ययोगेन भवेद् भृकुटिनामतः॥८॥ तर्जनीवज्राङ्कुशदण्डं धूम्रको नाम कीर्तितः। सव्यापसव्ययोगे च भवेत् (कक ? ककु)दनामकः॥ ६ ॥ तर्जनीत्रिशूलहस्तं खटाङ्गं दण्डमेव च।। रक्ताक्षो नाम तस्यैव सव्यापसव्ये सुलोचनः ॥१०॥
इति चण्डिकाप्रतीहाराः। दिव्याम्बुजकरा ( कुर्या कार्या) सर्वाभरणभूषिता। गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ॥१०१॥ प्रथमा चतुर्भुजा कार्या देवी सिंहासने शुभा। सिंहासनं प्रकर्त्तव्यं कमलं चारु(व ? क)णिकम् ॥१०२ ॥
९६। आयुधप्रतिपादनावसरे शततमश्लोके 'ककुद' इति नामदर्शनादिहापि तदेव नाम युक्तमिति 'धमकः ककुदश्चैव' इति पाठः स्यात् ।
घेता (ल ? लः) करटश्चैव पिङ्गाक्षो भृकुटिस्तथा।
सूत्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः ॥ ( अ० ५, शलो० ५१-५२) इति रूपमण्डने नाम्नो वैलक्षण्यमुपलभ्यते ।
___९७ । करटक इति पूर्व 'वेतालो वरटश्चैव' इति घोषववर्णनिमितक-विसर्गसन्धिदर्शनात् सन्नपि रूपमण्डने 'करट' इति पाठो नोपात्तः, अत्र पुनः 'करट' इति दृश्यते। परमत्र साधकबाधकप्रमाणाभावादेकाक्षरमात्रकृता 'वरटे'ति शुद्धिः शक्यसम्पादनेति मन्यामहे ।
For Private And Personal Use Only