SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमोऽध्यायः (अदो ? आदी) तत्र(१) महालक्ष्मी(२) (न ? नीन्दा (३)क्षेमकरी तथा। (४)सर्वती (५) महरण्डा च (६) भ्रमणी (७)सर्वमङ्गला ॥४८॥ (८)रेवती ()हरसिद्धिश्च नवदुर्गाभिधानकम् । [इति नवदुर्गानामानि ] (पृथुमे ? पृथगे) कैकस्यानुक्रमं कथयिष्याम्यनुक्रमात ॥४६॥ वरदं त्रिशूलं खेटं पानपात्रश्च बिभ्रती। नागनीलकण्ठमध्ये महालक्ष्मी() प्रकीर्तिता ॥५०॥ [इति महालक्ष्मीः ] अक्षसूत्रं खड्गखेटं पानपात्रं तथोत्तमम् । नन्दा नाम (संख्या ? समाख्या)ता पूज्यते नन्दहेतवे ॥ ५१ ॥ [इति नन्दा ] वर(दं ?) त्रिशूलं पद्मं च पानपात्रं विधुत् करे। क्षेमङ्करी तथा नाम क्षेमारोग्यप्रदायिनी ॥ ५२ ॥ - [इति क्षेमङ्करी] कमण्डलु चक्रखेटं पानपात्रं तथोत्तरे। सर्वती च तदा नाम ( सर्वकृष्ट ? ) प्रदायिनी ॥ ५३ ॥ [इति सर्वती] खड्गं तथा त्रिशूलं च घण्टापात्रं तथोन्नतम् । महरण्डा (तथोन्नाम ? तथा नाम) वन्दिता विदशैरपि ॥५४॥ [इति महरण्डा] ४८। 'क्षेमकरी'त्यत्र 'क्षेमकरीति लक्षणनिरूपणवेलायाम् । ४९। अनुक्रम क्रमेण एकेकस्याः कथयिष्यामि लक्षणमिति शेपः । ५० । नागनीलकण्ठयोरुपादानप्रयोजनम नुसन्धेयम् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy