SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्त्तिप्रकरणम् कुन्थनाथस्य गन्ध (र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक वरदं नागपाशं चाङ्कुशं वे बीजपूरकम् ॥ ४८ ॥ [ इति गन्धर्वः १७ ] गौरवर्णा मयूरस्था वीजपूर त्रिशूलने । (पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥ [ इति बला १७ ] अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः । षण्मुखः श्यामवर्णा (स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥ खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् । खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥ [ इति यक्षेट् १० ] धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता । मातुलिङ्गोत्पलं चाक्षमालाप करेषु च ॥ ५२ ॥ [ इति धारिणी १८ ] मल्ल (सुतः ? सितः) (कुषोरोह? कुबेरोऽथ) रथारूढश्चतुर्मुखः । वरपशु लमभया मुदरं शक्तिलुङ्गकम् ॥ ५३ ॥ [ इति कुबेरः १९ ] कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया । वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥ For Private And Personal Use Only [ इति धरणप्रिया १९ ] त्रिनेत्रो वरुणो यतो धवलो मुनिसुव्रते । वृषवाहश्चतुर्वक्तो जटामुकुटमण्डितः ॥ ५५ ॥ १३ । पशु लमिति वरदमित्यादिवद बाहुविशेषणम् ; पशुः परशुपर्यायः ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy