SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः [तिथ्यानयनम् ] तुङ्गमष्टगुणं कृत्वा तिथिभि(हरणोज्ञतः ? हरणात्ततः)। शेषश्च तिथयः सम्यग रिक्तापर्व(विजिता.? विवर्जिताः)॥४॥ [प्रशस्तचिह्नम्] पद्मं शङ्खध्वजं छत्रं खड्ग(?) स्वस्तिकचामरे।। वज्र (दगेर्ध्वदण्डा)चन्द्रौ च(क्रमस्त्याप्यटकः? चक्रमत्स्यौ घटः) शुभाः॥६५॥ सौख्यदं चिह्नमित्या(चाय)मावतॊ दक्षिणे हि यः। रक्तश्वेतपीतकृष्णरे(षोखा) वर्णसुसौख्यदा॥६६॥ [लिङ्गे रेखाकरणम् ] पूजायामे कलांशे तु लिङ्गं चिह्न दशांशकैः। पीठस्योर्द्ध विभागेन रे(षाखा) कार्या प्रदक्षिणे ॥१७॥ [लिङ्गशिरोवर्तनम् ] (सत्राछत्रा)भमष्टमांशे तु सार्ध(प्यंशाइंयशे)(षडङ्गको?षडंशके)। त्रपुषाभं विस्तरार्धे (कुकुटाङ्गं ? कुक्कुटाण्ड) शिरो मतम् ॥१८॥ त्रिभागे लिङ्गविस्तारे चैकांशेनार्धचन्द्रकम् । सार्धत्र्यंशेन तुल्यं स्यादष्टांशे बुबुदाकृतिःति)॥६६॥ ९५। लिङ्ग प्रशस्तानि चिह्नान्याह-पद्ममिति । स्पष्टम् । ९६ । रेखामाह-पूजायाम इति । पूजायामे शिवांशे पोडशभिविभक्ते दशभिरंशैलिङ्ग चिह्नयितव्यम्। पीठस्य अद्विभागेन प्रदक्षिणे रेखा कार्यत्यन्वयः। द्वितीयाधं प्रथमार्धस्यैवानुवाद इति मन्यामहे । ९८ । सम्प्रति लिङ्गस्य शिरोवर्तनम् अंशवशेन तस्य संज्ञानाऽऽह द्वाभ्याम्-छत्राभमिति । त्रिभागीकृतस्य लिङ्गस्य ऊर्द्धभागः शिवांश इत्युक्तम् , शिवांशं पुनस्त्रिधा विभज्य लब्ध ऊर्श्वभागो मुखम् , तत्र वर्तनं भवेदिति वस्तुस्थितिः। वर्तनमिति वृत्तक्रियामाह, यथा अर्द्धचन्द्राद्याकारः सम्पद्यते। ___शिरोभागे अष्टमांशे अष्टांशे अष्टभिरंशीकृते इत्यर्थः, सार्द्धद्वाशे छत्राभं षडशे वपुषाभं वर्तनं भवेत्। वपुषाभमिति वपुषामसहशमित्यर्थः, त्रपुषं फलविशेषः यस्य 'शशा' इति ख्यातिङ्गेषु ; For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy