________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
पञ्चमोऽध्यायः सुतेजसं विश्वरूपं विश्वज्ञ सृष्टिकारकम् । तस्य चानुक्रमं वक्ष्ये (विश्व ? विंश)द्भिहस्त(के
यु? कैयु)तम् ॥ ६४॥ पताक(?)शङ्खौ च हलं वजमङ्कुशसायको । चक्रं तुङ्गश्च वरदौ दक्षिणेषु करेषु च ॥६५॥ पता(कं ? का) दण्डपा(शश्च ? शौ च) गदाशार्ङ्गविधृत्करम् । पद्म(?)(ङ्गौ ? ङ्गी) च कुमुदमक्षमाला तथैव च ॥६६॥ योगमुद्रा कर(द्वयं ? द्वन्द्वे) वैनतेयोपरि स्थितम् । नरश्च नारसिंहञ्च (तृतीयंस्त्रीमुख) शूकराननम् ॥१७॥
इति विश्वरूपः। अनन्तानन्तरूपश्च यस्माद् विश्वं? श्व)समुद्भ(वम् ? वः)। अनन्तशक्ति(मा ? संकीर्णमन(न्तं ? न्त?) रूपसंयुतम् ॥१८॥ संयुतं द्वादशभुजैश्चतुर्वक्तमहोत्सवम्। सुपर्ण(केतोतराखंस्कन्धमारूढं) कर्त्तव्यं सर्वकामदम् ॥६॥
.......................................... ___९४। यद्यपि 'विंशत्या हस्तकैर्युतम्' इत्येव समीचीनः पाठः, तथाऽप्यक्षरसाम्यमनुबद्धय 'विंशद्भिरि'ति कृतम् । भूरिप्रयोगश्नायं विंशच्छन्दस्त्रिंशदादिशब्दवत् पुराणादिषु, वचनविपर्ययोऽपि नगण्य एवैविधनिबन्धेषु । 'विंशत्या हस्तकैयुक्तो विश्वरूपश्चतुमुखः' इति रूपमण्डने पाठः । ___९७ । नरञ्चं ति। यथाश्रुतपाठे तु विश्वरूपस्त्रिविध इत्यायाति । अत्र च विश्वरूपस्य मुखसङ्ख्यादर्शनात् सम्भवदपि तस्य त्रैरूप्यं तन्त्रान्तरविरोधीति कृत्वा परिहतम् , पाठान्तरञ्च कल्पितम् । अत एव रूपमण्डने
विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः । पताका हलशङ्खौ च वज्राङ्कुशशरांस्तथा ॥ चक्रञ्च बीजपूरञ्च वरो दक्षिणबाहुषु । पताका दण्डपाशौ च गदाशात्पलानि च ।। शृङ्गी मपलमक्षञ्च क्रमात् स्युमिबाहुषु ।
For Private And Personal Use Only