________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपिο
॥ ४५ ॥
www.kobatirth.org
यिकबाधात्. २७. एतदेव विशेषेणाह - सयणेति - संयतः शयनमासनं वस्त्रं भक्तं पानकं वाऽददतस्तत्स्वामिनो न कुप्येददातु - रुपरिन कोपं कुर्यात् क सति? तत्स्वामिनः शयनासनादौ प्रत्यक्षेऽपि च दृश्यमाने. २८. इत्थियमिति - पुनः किंच साधुः स्त्रियं वा पुरुषं वा, अपिशब्दान्नपुंसकं वा, डहरं तरुणं वा, महल्लकं वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति ज्ञात्वा न याचेत, कथं? याचने तेषां विपरिणामो भवति, यतीनामुपरि भावभङ्गो भवति, अन्नादीनामभावे
सयणासणवत्थं वा भत्तं पाणं व संजए । अदिंतस्स न कुप्पिज्जा पञ्चक्खे वि अदीसओ २८. इत्थिअं पुरिसं वा वि डहरं वा महलगम् । वंदमाणं न जाइजा नो अणं फरुसं वए २९. जेन वंदे न से कुप्पे वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामण्णमणुचि ३०.
Acharya Shri Kailassagarsuri Gyanmandir
याचितस्यादाने न चैनं परुषं कठोरं ब्रूयात्, किं परुषं? वृथा ते वन्दनं यदि न ददासीत्यादि, पाठान्तरं वा वन्दमानो न याचेत, लल्लिव्याकरणेन, शेषं पूर्ववत्. २९. ज इति तथा पुनः किम्भूतः १ यः साधुर्यो गृहस्थादिकोऽपि न वन्दते तदा न कुप्यत्, नावन्दमानस्योपरि कोपं कुर्यात्, तथा केनापि राजादिना यदि वन्दितस्तदा न समुत्कर्षेन्नोत्कर्षं कुर्यात्, एवमुक्तप्रकारद्वयेनान्वेषमाणस्य भगवदाज्ञयानुपालयतः श्रामण्यं यतित्वमनुतिष्ठत्यखण्डम् ३० अथ स्वपक्षस्तेयस्य प्रतिषेधमाह-
For Private and Personal Use Only
अध्य० ५.
उ० २
॥ ४५ ॥