SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दझ दीपि. ॥३१॥ Ka हारं ददती च गुर्विणी प्रति साधुः किं वदेत्तदाह-तद्भक्तपानं तु निषीदनेनोत्थानेन च दीयमानं संयंतानां साधूनामकल्पिक अध्य०५. भवेदग्राह्यं स्यात्, इह चायं संप्रदाय-यदि सा गुर्विणी निषीदनमुत्थानं च न करोति, यथावस्थिता च सत्याहारं ददाति, तत्स्थविरकल्पिकानां साधूनां कल्पते, जिनकल्पिकानां साधूनां तु न कल्पते, यतो जिनकल्पिकः प्रथमदिवसादारभ्य | गुर्षिण्या दीयमानमाहारं न गृहातीति. यतश्चैवमाचारस्ततो गुर्विणी तादृशमाहारं दीयमानां प्रत्याचक्षीत वदेत्, किं वदेत् ? तादृशं भक्तपानं मम न कल्पते. ४१ पुनः कथं न गृह्णीयादित्याह-यणगमिति-एवंविधा स्त्री यदि या पानभोज नमाहरेद्दद्यात्तदा साधुन गृह्णीयात्, किं कुर्वती ? दारकं बालक दारिकां च बालिका, वा शब्दानपुंसकं | थणग पिजमाणी दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं आहारे पाणभोअणं ४२. स्तनं पाययंती, किं कृत्वा ? तहारकादि रुदत्सद् भूम्यादौ निक्षिप्य, अयमत्र सम्प्रदायः गच्छवासी साधुर्यदि बाल-11 कादिः स्तनजीवी भवति स्तनं च पिवन वर्तते, स रुदन्नरुदन वा भवतु, परंतं बालकादिकं भूम्यादौ निक्षिप्याहारं दद्यात्तदान गृहीयात् अथ बालकादिः स्तन्यं पिबति, अन्यद्भोजनमपि करोति, परं निक्षिप्यमाणो रोदिति, तदाप्याहारं दीयमानं न गृहीयात्, अथ नो रोदनं करोति तदा गृह्णीयात्, अथ स्तनजीवी वर्तते, परं तत्समये निक्षिप्यमाणः स्तन्यपानं न कुर्वाणोऽस्ति, परं निक्षिप्यमाणो रोदनं करोति, तदापि स्त्रिया दीयमानमाहारं मो गृहीयात्, अथ न कुर्वाणोऽस्ति तदा गृहीयात्, अथानमाहर्तुमा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy