SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश० अध्य० १ दीपि. ॥ २ ॥ - -- |-प्रथमाध्ययने धर्मप्रशंसा उक्ता, सा चेहैव जिनशासने. इह तु अध्ययने जिनशासनेङ्गीकृते सति माभून्नवदीक्षितस्य संयमे- शाधृतिरतो धृतिमता भाव्यमित्येतदुच्यते, इत्यनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते-कहमिति-कथं केन प्रकारेण, नुइति क्षेपे, यथा कथं नु स राजा यो न रक्षति प्रजा, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते, तथा कथं नु कुर्यात् श्रामण्यं श्रमणभावं, यः कामान निवारयति ? कारणमाह-श्रामण्यस्याकरणे पदे पदे स्थाने स्थाने विषीदन् विषादं प्राप्नुवन् संकल्पस्य वशं गतः, न केवलमयमधिकृतसूत्रोक्तो यथोक्तश्रामण्याभावेनाश्रमणः, किन्तु आजीविकादिभावेन प्रबजितः सक्लिष्टचित्तो व्यक्रिया अथ श्रामण्यपूर्वकाध्ययनं प्रारभ्यते. कहं नु कुज्जा सामण्णं जो कामे न निवारए । पए पए विसीदंतो संकप्पस्स वस गओ १. वच्छगंधमलंकारं इच्छीओ सयणाणि य । अच्छंदा जे न भुंजंति न से चाई त्ति बुच्चइ २. कुर्वन्नप्यश्रमण एव. १. अयोग्य एव कथं ? यत आह-वच्छेति-वस्त्राणि चीनांशुकादीनि, गन्धाः कोष्टपुटादयः, अलङ्काराः कटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि पर्यादीनि, चशब्दादासनादीनि. एतानि वस्त्रादीनि किम् ? अच्छंदा अस्ववशा ये केचन न भुञ्जते नासेवन्ते, न स त्यागीत्युच्यते, न स श्रमण इति. असत्रयविचित्रत्वादहुवच नेप्येकवचननिर्देशः.) २. यथा च श्रमणो भवति तथा कथयितुमाह - ॥२॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy