SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie शाणी शणातसीवल्कजा पटी, पावारः प्रतीतः, कम्बलादीनामुपलक्षणमेतत्. इत्यादिभिः पिहितं स्थगितम, अलौकिकत्वेन च | तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् तथा कपाटं द्वारस्थगनं न प्रेरयेत, पूर्वोक्तदोषप्रसङ्गात, किमविशेषतो नेत्याहकिं कृत्वा ? अवग्रहमयाचित्वा गाढप्रयोजनेननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वा. १८. विधेः शेषमाह-गोअरेति-साधुगोचराग्रप्रविष्टस्तु वा मूत्रं वा न धारयेत्, किन्तु अवकाशं प्रासुकं ज्ञात्वानुज्ञाप्य च व्युत्सृजेत्, अस्य वामूत्रत्यजनविधेविषय ओपनियुक्तितो वृद्धसंप्रदायाच्च ज्ञातव्यः १९. णीति-पुनः किश्च साधुनींचद्वारं नीचनिर्गमप्रवेशं परिवर्जयेत्, न तत्र भिक्षा गोअरग्गपविट्ठो अ वच्चमुत्तं न धारए। ओगासं फासु नच्चा अणुन्नविअ वोसिरे १९. णीअदुवारं तमसं कुटुगं परिवजए। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा २०. जत्थ पुप्फाइं बीआई विप्पइन्नाई कुट्टए । अहुणोवलितं उल्लं दट्टणं परिवजए २१. ग्रहीयात, एवं तमसं तमोवन्तं कोष्ठकमपवरक परिवर्जयेत्, सामान्यापेक्षया सर्व एवंविधो भवतीत्यत आह-अचक्षुर्विषयो यत्र न चक्षुर्व्यापारो भवेद्यवेत्यर्थः, तत्र को दोष इत्याह-प्राणिनो दुष्प्रत्युपेक्षीया भवन्ति, ईर्याशुद्धिर्न भवति. २०. जत्थेति|किश्च साधुरेतानि परिवर्जयेद् दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमस्यात्मनश्च विराधनाप्राप्तः, एतानि कानीत्याहपुष्पाणि जातिपुष्पादीनि, वीजानि शालिचीजानि, किविशिष्टानि ? विप्रकीर्णान्यनेकथा विक्षिप्तानि, परिहर्तुमशक्यानी For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy