SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । || यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्य नोत्प्रव्रजेदित्याह--इमसति---एतच्चिन्तनन साधुना नोत्प्रवजितव्यम् , एतत्किमित्याह-अस्य तावदित्यात्मनिर्देशे, आत्मनो नारकस्य जन्तोनरकप्राप्तम्य पल्यापमं सागरोपमं च क्षीयते, यथा-| कर्मप्रत्ययं पूर्ण भवति. किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधप्रबलवंशवृत्तिरहितमेतत्क्षीयत एव, किम्भूतस्यास्य जन्तोः ! दुःखोपनीतस्य सामीप्येन प्राप्तदुःखक्लेशवृत्तरेकान्तक्लेशचंष्टितस्य. १५. विशेषेणैतंदवाह-नेति-मे मम इमस्स ता नेरइअस्स जंतुणो दुहोवणीअस्स किलेसवत्तिणो। पलिओवमं छिज्जइ सागरोवमं किमंग पुण मज्झ इमं मणोदुहं १५. न मे चिरं दुक्खमिणं भविस्सइ असासया भोगपिवास जंतुणो। न चे सरीरेण इमेणविस्सई अविस्सई जीविअपज्जवेण मे १६. चिरं प्रभूतकालमिदं दुःखं संयमविषयेऽरतिलक्षणं न भविष्यति, किमितीत्याह -प्रायो यौवनकालावस्थायिनी भागांपपासा विषयतृष्णा जन्तोः प्राणिनो शाश्वती, अशाश्वतीत्व एव कारणान्तरमाह--न चेच्छरीरेणानेन विषयतृष्णा अपयास्यति, यदि शरीरेणानेन कारणभूतेन वृद्धस्यापि सतो विषयेच्छा नापयास्यति, तथापि किमाकुलत्वं ? यतोऽपयास्यति जीवितस्या For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy