SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । तपस्वी, अहं बुद्धिमानित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणां, यथा कुलसम्पन्नोऽहं, बलप्सम्पन्नोऽहं रूपसम्पन्नोऽहमित्येवं न माद्यतेत्यर्थः ३०. अथ ओषत आभोगानाभोगसेवितमर्थमाह स इति-साधु नत्रजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः आत्मानं क्षिप्रं भावतो निवृत्त्यालोचनादिना प्रकारेण संवरेत्, किं कृत्वा ? अधार्मिकं पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः; परं न पुनर्दितीयं तत्समाचरेदनुबन्धदोषात्. ३१. पुनरेतदेवाह-अणायारमिति-साधुरनाचारं सपापयोग से जाणमजाणं वा कटू आहम्मि पयं । संवरे खिप्पमप्पाणं बीअं तं न समायरे ३१. अणायारं परक्कम्मं नेव गृहे न निन्हवे । सुई सया वियडभावे असंतने जिइंदिए ३२. अमोहं वयणं कुज्जा आयरिअस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववायए ३३. पराक्रम्यासेव्य गुरुसमीप आलोचयन निगृहेन निहवीतेति, तत्र निगृहनं किञ्चित्कथनं, निहवः सर्वथापलापः, 'किम्भूतः साधुः ? शुचिः, न कलुषमतिः, सदा विकटभावः, प्रकटभावः ।, पु० साधुः असंसक्तः अप्रतिवद्धः कत्रापि किम्भूतः पुनः साधुः ? जितेन्द्रियोऽप्रमादः सन्. ३२. पुनराह-अमोहमिति-साधुराचार्याणां वचनमिदं कुर्वित्यादिरूपममोघं सफलं कुर्यात्, एवमित्यङ्गीकारेण, किम्भूतानामाचार्याणां ? महात्मनां श्रुतादिभिर्गुणैस्तद्वचनं परिगृह्य वाचा एवमित्यङ्गीकारेण कर्मणा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy