________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
तपस्वी, अहं बुद्धिमानित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणां, यथा कुलसम्पन्नोऽहं, बलप्सम्पन्नोऽहं रूपसम्पन्नोऽहमित्येवं न माद्यतेत्यर्थः ३०. अथ ओषत आभोगानाभोगसेवितमर्थमाह स इति-साधु नत्रजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः आत्मानं क्षिप्रं भावतो निवृत्त्यालोचनादिना प्रकारेण संवरेत्, किं कृत्वा ? अधार्मिकं पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः; परं न पुनर्दितीयं तत्समाचरेदनुबन्धदोषात्. ३१. पुनरेतदेवाह-अणायारमिति-साधुरनाचारं सपापयोग
से जाणमजाणं वा कटू आहम्मि पयं । संवरे खिप्पमप्पाणं बीअं तं न समायरे ३१. अणायारं परक्कम्मं नेव गृहे न निन्हवे । सुई सया वियडभावे असंतने जिइंदिए ३२.
अमोहं वयणं कुज्जा आयरिअस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववायए ३३. पराक्रम्यासेव्य गुरुसमीप आलोचयन निगृहेन निहवीतेति, तत्र निगृहनं किञ्चित्कथनं, निहवः सर्वथापलापः, 'किम्भूतः साधुः ? शुचिः, न कलुषमतिः, सदा विकटभावः, प्रकटभावः ।, पु० साधुः असंसक्तः अप्रतिवद्धः कत्रापि किम्भूतः पुनः साधुः ? जितेन्द्रियोऽप्रमादः सन्. ३२. पुनराह-अमोहमिति-साधुराचार्याणां वचनमिदं कुर्वित्यादिरूपममोघं सफलं कुर्यात्, एवमित्यङ्गीकारेण, किम्भूतानामाचार्याणां ? महात्मनां श्रुतादिभिर्गुणैस्तद्वचनं परिगृह्य वाचा एवमित्यङ्गीकारेण कर्मणा
For Private and Personal Use Only