________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णिनां च वधे वधो भवति । तथासम्बन्धादाधाकर्मादिकरणेन. तथा वनीपकप्रतिघातो भवेत् । तदाक्षेपेणादित्साभिधानादिना च पुनरगारिणः:प्रतिक्रोधो भवेत् । तत्स्वजनानां निषद्यायास्तस्याश्च तथाक्षेपदर्शनेन. ५८, अगुत्तीति- तथा पुनः किं भवेत् ? साधोस्तथा निषद्याकरणेन ब्रह्मचर्यस्यागुप्तिर्भवेत्, पुनरुत्फुल्लगल्ललोचनाया अनुभूतगुणायाः स्त्रियाः सकाशाच्छङ्का भवति, ततः कुशीलवर्धनं स्थानमुक्तेन प्रकारेणासंयमवृद्धिकारकं दूरतः परिवर्जयेत्परित्यजेत्साधुः ५९. अथ सूत्रेणापवादमाह - तिन्हेति-त्रयाणाम वक्ष्यमाणानां मध्येऽन्यतरस्यैकस्य यस्य गोचरप्रविष्टस्य गृहस्थगृहनिषद्या कल्पते, औचित्येन तस्य निषद्यायाः सेवने न
अगुती बंभचेरस्स इत्थीओ वा वि संकणं । कुसीलवडणं ठाणं दूरओ परिवज्जए ५९. तिन्हमन्नयरागस्स निसिज्जा जस्स कप्पई । जराए अभिभूअस्स वाहिअस्स तवस्सिणो ६०.
वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुकंतो होइ आयारो जढो हवइ संजमो ६१.
दोष इति वाक्यशेषः, कथं पुनः कल्पत इत्याह- जरयाभिभूतस्यात्यन्तं वृद्धस्य, तथा व्याधितस्य रोगवतोऽत्यन्तमसमर्थस्य, तथा तपस्विनो विकृष्टक्षपकस्य, प्राय एते भिक्षाटनं न कार्यन्ते, परमात्मलब्धिकाद्यास्तु भिक्षाटनं कुर्वन्ति, तद्विषयं चैतत् सूत्रं, तत एतेषां प्रायो दोषा न सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीनि. ६०. उक्तो निषद्यास्थानविधिः, तस्य कथनाच्च षोड शस्थानमप्युक्तम्, अथ सप्तदशस्थानमाह-वाहीति - यस्तु साधुः स्नानमङ्गप्रक्षालनं प्रार्थयते सेवते, तेन साधुनाचारो बाह्यतपो
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only