SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2 ( 17 ) The work complete in 150 verses, divided into 14 chapters, is usually in the form of an interlocution between Kamadeva and Rati, while there are two sections in the form of an interlocution between gods and Prajapati. It speaks highly of the merits of sexual intercourse either with one's own wife or with another's wife as also with different abnormal modes of satisfying the sexual appetite. The last two folia indicate the number of verses contained in each chapter. Beginning : सूत उवाच । मन्मथ उवाच । End : www.kobatirth.org एकदा तु समासीनं मन्मथं जगतां पतिम् । रतिः पप्रच्छ धर्मिष्ठा सर्वलोकहितेच्छया ॥ १ ॥ किमत्र सारं संसारे तन्मे वद सुरोत्तम । किं कर्त्तव्यं जनैः सर्वैरिच्छद्भिः सुखमन्वहम् ॥ २ ॥ इदं सर्वं सुविस्तार्य वद मे प्राणवल्लभ | Acharya Shri Kailassagarsuri Gyanmandir साधु पृष्टं त्वया भद्रे जगतामुपकारकम् ॥ ३॥ सर्वं वदामि कान्तेऽहं पूटणुष्व त्वं समाहिता । संसारे सुरतं सारं सर्वलोकसुखप्रदम् ॥ ४ ॥ तन्न कुर्वन्ति ये मूढाः ते नराः पशवः स्मृताः । तत्सर्वैरेव कर्त्तव्यं जनैः सर्वसुखेसुभिः ॥ ५ ॥ Last colophon : श्रीमत् फाल्गुनमासकृत्यममलं यत् कामिनां प्रीतिदं यस्मिन् मैथुनमेव कर्म शुभदं ज्ञानं वरं कौर्त्त्यते । यत्र स्त्रीपुरुषाख्यसंगमसुखं मोक्षात्परं कोर्त्तितं हि पठन् विचार्य सुनरो प्रीत्याशु मुच्चेन्नरः ॥ १५० ॥ तच्छ्रुन्वन् इति श्रीमन्मथसंहितायां फाल्गुनमाहात्म्ये रतिमन्मथसंवादे चर्म लिङ्गममिवर्णनं नाम चतुर्दशोऽध्यायः । For Private and Personal Use Only
SR No.020284
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 14
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1955
Total Pages78
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy