SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 6 ) Colophon : श्रीमत्पण्डितेन्द्रभागीरथविरचितं शयनरहस्याख्यग्रन्थं संपूर्ण खस्ति स्तात् । Post-colophon Statement : वेदरामारभूवर्षे माघमासे च पैत्रिके । शिवरामेण लिखितं मालवीयेन मेरठे ॥ १ ॥ संवत् १९३० माघकृष्ण १ हाल संवत् १८६१ कार्तिक शुक्ल ७ चन्द्रे लिखितं रघुनाथमालवीयेन काश्यां गोघट्टनिकटे । Soşali Viraņārādhya 8260. स्मररहस्यपञ्चरत्न। Smararahasyapain caratna. Substance, machine-made paper (with the water-mark Government of India'). 81x7 inches. Folia, 1-24 (bound in book form). Lines, 12 on a page. Extent in slokas, 600. Character, Nagara. Appearance, good. Complete. The text which consists of five verses is accompanied by the commentary of Revanārādhya. According to the commentary of the last verse, the author of the text was the son of Sarvesvarācārya of the line of Revana Siddheśa. Beginning (Text): ऋग यजुः साम यस्याह जयं जयति स स्मरः । इन्द्रं प्रजापतिं विष्णु गङ्गाधरममाधवम् ॥ Beginning (Commentary): गुरु श्रीवौरणाराध्यं नत्वा कुर्वे समासतः । व्याख्यां श्रीपञ्चरत्नस्य स्मरतत्त्वप्रकाशिकाम् ॥ अथास्य स्मररहस्यपञ्चरत्नस्य व्याख्यां स्मरतत्त्वप्रकाशिकाख्यां चिकीर्षुः प्रथमम्टग्यजुःसामभिः स्मराधिक्यं दर्शयति । End (Text): भुक्तिमुक्तिप्रदं माररहस्यं पञ्चरत्नकम् । व्यधत्तोपनिषत्सिद्धं वौरणाराध्ययोगिराट् ॥ For Private and Personal Use Only
SR No.020284
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 14
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1955
Total Pages78
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy