SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 402 ] 255A ० विचूलिका नाम चतुर्थीऽधिकारः ; 397B ० बन्धोदय सत्त्वस्थानप्ररूपणो नाम पञ्चमोऽधिकारः ; 407B o प्रत्ययप्ररूपणो नाम षष्ठोऽधिकारः ; 435B ० भावचूलिका नाम सप्तमो (षष्ठो ) ऽधिकारः ; 443B ० त्रिकरणचूलिका नाम अष्टमी ( सप्तमी ) ऽधिकार : ; 466B o कर्मरचनास्वभावो नाम नवमाध्धायः समाप्तः । 257 2520 पञ्चसंग्रहटीका (PañcasamgrahatIkā) (With the text by Malayagiri) For the MS and work see L 4207. Beginning: Acharya Shri Kailassagarsuri Gyanmandir तदेवमुक्तं समस्तं प्रसक्तानुप्रसक्तं तदभिधानाच्चाभिहितं सप्रपञ्च पञ्चमं बन्धविधिद्वारं संप्रति यथेदं प्रकरणं समाप्तिमुपगतं तथोपदर्शयन्नाह - रूपदेविपसाया उपगरणमियं समास उभणियं । समया उ चंदरिसिणा समईविभवाणुसारेणं || श्रुतं द्वादशाङ्गं तद्रूपादेवी श्रुतदेवी तस्याः प्रसादतः तद्विषयभक्तिबहुमानवशसमुच्छलित विशिष्ट कर्मक्षमोपशम भावत एतत् पञ्चसंग्रहाख्यं प्रकरणं मया चन्द्रषिनाम्ना साधुसमायान् सिद्धान्तान् तत्र यद्यपि सिद्धान्तेऽनेकेऽर्थाः प्रपञ्चतः प्ररूपिताः तथापि न ते अस्माद्वशाः साकल्येन उद्धत्तुं शक्यन्ते इत्यावेदना धर्माः स्वमति विभवाणुसारेण समासतः संक्षेपतः प्रक्षिप्त भाविक जनानुकम्पया भणितम् । Date ग्रन्थाग्रं १८८५ । संवत् १७१२ वर्षे शाके १५७७ प्रवर्तमाने भाद्र पदमासे शुक्ल त्रयोदशतिथौ सोमवासरे पञ्चसंग्रहटीका लिखिता । श्री श्री पतनमध्ये लिखितः ॥ अदृष्टदोषाद् मतिविभ्रमाद्वा इत्यादि In the index of the books attached to the 4th report of Peterson, there is Pañcasamgraha by Nemicandra. But here it is only Candra. 258 2419 गौतम कुलक सूत्राणि ( Gautamakulakasdträgi) (With the commentary by Jñanatilakagani) Substance : __Foolscap paper, 16 x 4g inches. Folia 32. Lines 13 on a page. Extent in Ślokas 1330 as given at the end of the manuscript. Character, Nágari. Date ( ? ). Appearance, new. Complete. This is a Jaina work, comprising....verses in Prakrita, called Kulaka sū[tra] attributed to Gautama. The sūtras give varied moral maxims. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy