SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [394] भद्रं भूयाज्जिनानां निरुपमयशसां शासनाय [ प्र]कामं । जैन धर्मोऽपि जीयाज्जगति हिततमोहेहभाजां समस्तं । राजानोवन्तु लोकं सकलमतितरां वाति वातोऽनकूलः सर्वे शाम्यन्तु सत्त्वाः जिनवरवृषभाः सन्तु मोक्षप्रदानः [नाः ।। १० ।। arraody स्थानेषु त्रिषु जायते विक्रमादित्य कालस्य परिमाणमिदं स्फुटं ॥११॥ विशतेष्वष्टसु चित् स्पष्टं पंचशास्त्राधिकेषु च शकालस्य सत्यस्य परिमाणमिदं भवेत् ।। १२ ।। संवत्सरे चतुर्विंशे वर्तमाने खराभिधे विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३ ॥ एवं यथाक्रमोक्तेषु कालराज्येषु सत्सु को । जिन संहिता कृतोऽस्माभिर्भव्यानां हितकाम्यया हि [[ज] - संहितायमिद्रक्षो [ तेयमिदृक्षा ] भव्यानां मलनाशकः । पठतां शृण्वतां नित्यं व्याख्यातीनां च सर्वदा || इति चन्द्रप्रभसूर्य विरचितं जिनसंहितासम्पूर्णम् ।। Colophons : fol. 1 इत्यार्षे भगवदेकसन्धिभट्टारकप्रणीते महाशास्त्रे जिन संहितासंग्रहे शास्त्रमुखं नाम प्रथमः परिच्छेदः । 2B इत्यार्षे भगवदेकसन्धिभट्टारकप्रणीते जिनसंहितासंग्रहे महाशास्त्रे शास्त्रोपक्रमवर्णनं नाम द्वितीयः परिच्छेदः । 3A इत्यार्षे भगवदेक ० पूजकलक्षणं नाम तृतीयः परिच्छेदः । 5B इत्यार्षे भगवदेकसन्धिभट्टारकप्रणीते महाशास्त्रे जिन संहितासंग्रहे जातिनिर्णयो नाम चतुर्थः परिच्छेदः । 7A इत्यार्षे भगवदेक ० शौचविधिर्नाम पञ्चमः परिच्छेदः । 11A इत्यार्षे o प्रतिष्ठा संविधिर्नाम षष्ठः परिच्छेदः । 12B इत्यार्षे o संग्रहे होमविधिर्नाम सप्तमः परिच्छेदः । 13B इत्यार्षे o संग्रहे नित्यसन्ध्या क्रियाविधिर्नाम अष्टमः परिच्छेदः । 18A इत्यार्षे o संग्रहे देवार्चनाक्रमविधिर्नाम नवमः परिच्छेदः । इत्यार्षे o स्नपनविधिर्नाम दशमः परिच्छेदः । 21B 22B o इस्यार्षे o कलसस्थापनविधिर्नाम एकादशः परिच्छेदः । 23A इत्यार्षे ० स्नपनकालविधिर्नाम द्वादशः परिच्छेदः । 24A इत्यार्षे o श्रीबलिविधिर्नाम तयोदशः परिच्छेदः । 24A इत्यार्षे ० कार्तिक दीपार्चनविधिर्नाम चतुर्दशः परिच्छेदः । 26B इत्यार्षे o विहारविधिर्नाम पञ्चदशः परिच्छेदः । 28A इति ध्वजारोहण विधिर्नाम षोड़शः परिच्छेदः । 30A इत्यार्षे o अङ्क रार्पणविधिर्नाम सप्तदशः परिच्छेदः । For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy