SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) 6858. 2931. ग्रहलाघवलघसारणिका । Grahalāghavalaghusāraņikā. By Prema. Substance, country-made paper. 94 x 4 inches. Folia, 14. Character, Nāgara. Full of tables. Date, (?). Appearance, fresh. Complete. Beginning : नत्वा गणेशस्य पदारविन्दं हरिं च सूर्यप्रमुखान् ग्रहांश्च । प्रेमो ग्रहार्थं ग्रहलाघवस्य __ लघुक्रियासारणिकां करोति ॥ १ ॥ अहर्गणं श्रीग्रहलाघवोक्तं कृत्वा बुधैः खाग्निमितैर्विभाज्यम् । लब्धं पुनर्दादशभिर्विभज्य शेषास्त्रयोऽङ्काः ध्रुवसंज्ञकाः स्युः ॥ २ ॥ Topics : 2A, रविमध्यत्रिंशत् शेषाङ्काः ; 2B, चन्द्रमध्यत्रिंशच्छेघाङ्काः ; 3A, चन्द्रोच्चत्रिंशच्छेषाङ्काः; 3B, रात्रिंशच्छेषाङ्काः; 4A, भौममध्यमत्रिशच्छेषाङ्काः ; 4B, बुधकेन्द्रत्रिंशच्छेषाङ्काः; 5A, गुरुमध्यमत्रिंशच्छेघाङ्काः ; 5B, शुक्रकेन्द्रत्रिंशच्छेषाङ्काः ; 6A, शनिमध्यमत्रिंशच्छेषाङ्काः ; 6B, रविमन्दफलम् मन्दोच्चं २।१८०० केन्द्रभुजांशाः अंशादिकं फलं गतिफलं कलादि ; 7A, चन्द्रमन्दफलम् । केन्द्रस्य भुजांशाः अंशादिफलं गतिफलं कलादि ; 7B, भौममन्दफलम् मन्दोच्चं 8101010 केन्द्रभुजांशाः। अंशादिफलं। गतिफलं कलादि ; 8A, बुधमन्दफलं । मन्दोच्चं ७।०।०० केन्द्रभुजांशाः ग्रंशादिकं फलं गतिफलं कलादि ; 8B, गुरुमन्दफलं । मन्दोच्चं ६।०।०० केन्द्रभुजांशाः। अंशादिकं फलं। गतिफलं कलादि ; 9A, शुक्रमन्दफलं । मन्दोच्चं ७।०।०।० केन्द्रभुजांशाः। अंशादिकं फलं गतिफलं कलादि ; 9B, शनिमन्दफलं ; 10A, भौमशीघ्रफलं ; 10B, भौमशीघ्रफलं ; 11A, अथ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy