SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) वेदास्तर्कशरैः शराः करकृतैः घट् + र्तुदस्त्रैर्नगा रदैः शैलमिताः शरेषुभिरभिहिःखाब्धिःखमंगाश्विभिः (?) । भूमिर्विश्वमितैर्यमौ तु गगनेनाक्षीणि नागाब्धिभिः ग्रामाः पंचगुणैः कृता यमकवैः क्षेपाः मधोः स्युर्विघोः ॥ २ ॥ There are 12 verses. The 12th runs thus : इत्यम्बनेरनगरेऽग्रजाग्राः श्रीकृष्णादैवज्ञजकाशिराजः । चकार पर्वदयदीपकाख्यं प्रश्नोदयादेव विनिश्चयेन ॥ १२ ॥ Colophon : इति श्रीमदम्बनेरनगरस्थित काशिराजविरचितः पर्वद्दयदौपः समाप्तिमगात् ॥ श्रीरस्तु ॥ 6856. 1602. ग्रहलाघवटोका। Grahalāghavatikā. By Viśvanātha, son of Divākara and younger brother of Mallāri. Substance, country-made paper. 12x5 inches. Folia, 90. Lines, 10 on a page. Extent in slokas, 2,250. Character, Nāgara. Date, Samvat 1850. Appearance, tolerable. Generally correct. Complete. Begins thus : ज्योतिर्विद्गुरुणा गणेशगुरुणा निर्मथ्य शास्त्राम्बुधिं यच्चके ग्रहलाघवं विवरणं कुर्वेऽस्य सत्प्रीतये । स्मृत्वा शम्भुसतं दिवाकरसुतस्तविश्वनाथः कृती याऽग्यं ज्योतिषगर्वगोकुलपरित्राणाय नारायणम् ॥ श्रीमगुरुणा गणेशदैवज्ञेन ये ग्रन्थाः कृतास्ते तद्घाटपुत्रेण नृसिंहज्योतिर्विदा खकृतग्रहलाघवटीकायां प्रलोकदयेन बद्धाः । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy