SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) An astronomical treatise on lunar and solar eclipses. The mangalācaraña and the object of the work: श्रीगणेशाय नमः । तमोशं मूर्द्धि विभ्राणं तमोशन्तु गुरुं भजे । तमाशं मूर्ट्सि विभ्राणं तमोशोत्यञ्च खेचरान् ॥ १ ॥ राज्ञा सुखासनगतेन च लब्धख(य)स्थः एछो हिजो न ररिना(?) विधुम्रहः किम् । हस्त्यश्व-यानरथपत्तिखुरोत्यधुलि व्याप्तान्तरं च गगनं ग्रहणं नहीदम् ॥ २॥ इत्यक्त गणकेन भूमिपतिना एयः पुनः स्यात् कदा ++++ सविस्तरंग्रहमुखं कास्यादि शिष्यादिति । (?) श्रुत्वा राजगिरं हयोपरि कथं व + ग्रहो मानसे + + + नृपमिति विह्वलतनूजातस्तदा दैववित् ॥ तस्मा + + रवी(वि)न्दुपर्चगणकानन्दार्थमत्यतं पञ्चांगं गणकेन धाय॑मखिलं हस्ते द्वितीये गुणः । अश्वाकर्षणजस्ततो ग्रहयुगं वाच्यं विनोदाय भू पालानां सकलं स्फुटार्थसहितैत्तैः खरामप्रमैः । 3B, इति श्रीमल्लारिविरचिते विधुग्रहाधिकारः।-5A, सूर्यग्रहणाधिकारः। अथ परिलेखाधिकार :-6A (last colophon), इति मल्लारिविरचितः परिलेखाधिकारः॥ It ends : मल्लारिनामा गणितोपरिठा च्चकार पर्खदयसाधनं हि । वाच्यं महावेगहयोपरिस्थ दैवज्ञवद्येण यथास्फटार्थम् ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy