________________
Shri Mahavir Jain Aradhana Kendra
Colophon :
www.kobatirth.org
( 16 )
इति ज्योतिषौ नाममाला सं० ।
The object of the work:
It goes on :
गणितस्य नाममालां वच्येहं गुरुप्रभावतः । बालानां सुखबोधाय हरदत्तो दिजाग्रणीः ॥ १ ॥
भेशादखयमाग्निधातृशशिनः शर्वोदितिर्वापतिः
कद्दूजाः पितरो भर्गोर्यम रवि (?) त्वष्ट्राच्या मागतः । शक्रानी त्वथ मित्र इंद्रनिऋतौ तोयं च विश्वे विधिगोविन्दो वसवोऽवुपाचरणाहि पूषाभिधा ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1A, इत्यष्टाविंशतिनक्षत्रनामानि ; 1B, इत्यंकसंज्ञाः ; 2A, इति द्वादशराशिसंज्ञाः ; इति भवनसंज्ञा; इति सूर्य्यनाम ; 2B, इति चन्द्रनामानि ; इति कुजनामानि ; इति बुधः ; इति बृहस्पतिः ; इति शुक्रः ; इति शनिः ; इति राहु केतुनाम; इति मासनामानि ; इति प्रहरसंज्ञा; इति दिननामानि ; 3A, इति मध्यान्हमध्यरात्रिप्रदोषसंज्ञाः ; इत्यहोराजिनाम; इत्युभयपक्षसंज्ञा; इति मासत्त्यनवर्षसंज्ञाः; इति तिथिनामानि ; इति राश्यंशकलाविकलासंज्ञाः; इति राशिषट्कसंज्ञाः; इति सप्तकवर्गसंज्ञा; इति दिग्विदिग्नामानि ; इति राशौनां चरस्थिरविभागसंज्ञा; 3B, इति दक्षिणायनोत्तरायनसंज्ञाः ; इति संक्रांति संज्ञा ; इति नवजलचतुष्पदकोटकसरीसृपराशिसंज्ञा ; इति निशाबलदिवाबलष्टष्ठोदयशौर्षोदयोभयोदयलग्नसंज्ञा; इति मेषादिराशीशाः ; इति सूर्य्यादीनां ग्रहाणामुच्चसंज्ञा; इति ग्रहाणां नौचसंज्ञा; इति ग्रहाणां परमोच्च परमनीचभागाः ; इति खग्टहोच्चमूलत्रिकोणसंज्ञा ।
End :
कण्डलज्ञातिविप्रेण हरदत्तेन धीमता । नाममाला कृता श्लिष्टा देवगुर्ध्वोः प्रसादतः ॥ श्रीश्रीपतिसुतेनैषा बालानां बुद्धिवृद्धये । गणितस्य नाममाला रचिता शास्त्रसंग्रहे ॥
There are 132 verses in all.
For Private and Personal Use Only