SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10972 A DESCRIPTIVE CATALOGUE OF D. No. 17207 Pages, 23. Lines, 5 on a pago. Grantha. Injured. Extent, 184 granthus. शाण्डिल्यसंहिता / SANDILY ASAMHITA. Begins on fol. 47 a of the MS. describod under D. No. 100-15. Contains the Devavakyavidhi in Utsavadhikarana. A work similar to the above. Beginning : शाण्डिल्यः -- भगवन्देवदेवेश लोकानुग्रहकारक / विप्वक्सेनार्चनं ब्रूहि सायकानां हिताय वै // श्रीभगवानुवाच -- विष्वक्सेनार्चनं वक्ष्ये सर्वधर्मार्थसिद्धिदम् / क्रमाच्छृणु मुनिश्रेष्ट त्रिविधं तस्य पूजनम् // गुरुपंक्तयर्चने त्वेकं तदीयं च विशेषतः / सान्तस्थपरिवाराणामर्चने च तथैव च / विसर्जनं च देवस्य गणनाथ यजेदूवः / स्नानाद्यमालये कार्य साङ्गोपाङ्गसमन्वितम् // यजनं विहितं तत्र गणनाथं सपीठकम् / End: भनुक्तमन्यतो ग्राह्यं ब्रूयाद्राजोपचारवत् / अज्ञानाद् ज्ञानतो वापि न किंचिदनृतं वदेत् / मोहेन चानृतं ब्रूयाद्देवदेवस्य सन्निधौ / मेषयोनिशतं गच्छेत्तदन्ते मूकनां बजत् // तस्मात्सर्वप्रयत्नेन नानृतं श्रावयेद्वधः / Colophon: इति श्रीपाश्चरात्रे शाण्डिल्यसहितायामुत्सवाधिकरणे देववाक्यविधिः एमाप्तः / For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy