SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 10979 Beginning : प्रबन्धकरणाय यावत्प्रबन्धप्रतिपाद्यप्रधानवस्तुसूचनपरा सत्यसरस्वतीयं प्रवृत्तेति " मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती " इति ब्रह्मवचनेन स्पष्टम् / तादृशतच्वार्थस्तु हे मानिषाद लक्ष्मीनिवास, निषीदत्यस्मिन्निति निषादो निवासः। अधिकरणार्थे घञ्प्रत्ययः / षद्धातोर्गत्यर्थत्वं प्रकृते(१) समासयाण ण्यन्त धा * * * * निषादः। निवासेति तदर्थलाभात् / यहा छान्दसे षत्वे विवक्षिते मानिनः प्रमाणवन्तः / मानस्य च प्रमायोगव्यवच्छिन्नत्वरूपेण ज्ञानिन इति लभ्यते / तेषां सादोऽनुग्रहो गतिर्वा यस्मात् / End : तथा च समानि मधुराणि उपनतार्थानि च तानि वाक्यानि / संबद्धं रघुवरचरित रामायणकाव्य मुनिप्रणीतमार्षमित्यर्थः / रघुवरचरित किंविषयमित्यपेक्षायामाह-- दशशिरसश्चेति / Colophon: / इति बालकाण्डे द्वितीयः सर्गः / भारद्वाजकुलोद्भतो वेङ्कटाद्रिविचक्षणः / व्याख्यां रामायणस्यस्योंचे वाल्मीकिहदयाभिधाम् / / इति भरद्वाजकुलतिलकवेङ्कटाद्रिसुधीकृते वाल्मीकिह्रदये रामायणव्याख्यान द्वितीयः सर्गः। Fcil. 116a to 1176 contain Ramayanavyakhya Mahosvaratirthiya. Fol. 118 contains Ramayanavyakhya Isvaradiksitiya. Fol. 119 contains Ramayanavyakhya Govindarajiya. Foll. 93 und 94 contain only tho 2nd sarga in Balakanda of Ramayana. D. No. 17220 Palm leaf. 177 x 15 inches. Pages, 57. Lines, 6 on a page. Grantha. Much ___injured. Old. Extent, 640 granthas. सुबालोपनिषद्भाष्यम् by सुदर्शनाचार्य / SUBALOPANISADBHASYAM by Sudarsanacarya. Same work as that described under D. No. 830. Complete in five khandas. It is in accordance with the Vibistadvaita school. For Private and Personal Use Only
SR No.020246
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 31
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages246
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy