SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5958 DESCRIPTIVE CATALOGUE OF Beginning: अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् । अथ हैनमुद्दालक आरुणिः पप्रच्छ। नाम्ना उहालकः । अरु. णस्यापत्यमारुणिः। याज्ञवल्क्येति होवाच....स्य काप्यस्य गृहेषु यज्ञमधीयाना मद्रेषु देशेषु गोत्रस्य काप्यस्य नाना पतञ्जलस्य गृहेषु "गृहाः पुंसि च भूम्येव" इति ॥ एकसिन् बहुवचनं । कल्पसूत्रमधीयाना....तस्यासीद्भार्यागन्धर्वगृहीता। तां पृच्छामः कोऽसीति । सोऽब्रवीत् । निबन्ध आथर्वण इति । नाम्ना निबन्ध: अथर्वत्रश्च । इतरत्स्पष्टम् । End: बृहदारण्यके 'ब्रह्म वा इदमग्र आसीदेकमेव' । तदेकं सअव्य...भवत् । एकत्वादेव विवृद्धं नाभवत् । तच्छेयोरूपमत्यसृजत क्षत्रं'। क्षत्रियाख्यं श्रेष्ठशरीरमसृजत् । तदेव प्रपञ्चयति । यान्येतानि देवक्षत्राणि इन्द्रो वरुण इत्यादि देवत्रा देवेग्वित्यर्थः । देवमनुष्येत्यादिना सप्तम्यास्त्राप्रत्ययः । शिष्टं स्पष्टम् । क्षेमाय यः करुणया तितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः। वामागमाध्वगवदावदतूलवातः रामानुजः स मुनिराद्रियता मदुक्तिम् ।। For Private and Personal Use Only
SR No.020241
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 16
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy