SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6952 A DEBORIPTIVE CATALOQUE O वसेयस्य न ब्रह्मणोऽनन्तस्थिरफलत्वं जातं । अतो ब्रह्म जिज्ञासितव्यमित्यर्थः । पूर्वत्र ब्रह्म ज्ञातव्यमित्युक्तम् । किं लक्षणम् पुनस्तद्ब्रह्म । अत आह भगवान् सूत्रकारः । 'जन्माद्यस्य यतः' इति । End : ॥अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ निखिलहे. यप्रत्यनीककल्याणकतानपुरुषोत्तमः श्रीशब्दादवगम्यते । एवं नित्यानुष्ठीयमानवर्णाश्रमानुगृहीतोपासनप्रीतः दुस्तरकर्माव....उपासकस्य निवत्यै स्वानुभवरूपानन्दं प्रा. पय्य पुनर्नावर्तयतीत्यपि । “न च पुनरावर्तत" इति शब्दादवगम्यते । सूत्राभ्यासः शास्त्रपरिसमाप्ति द्योतयतीति सर्व समञ्जसम् ॥ Colophon: इति श्रीरामानुजयज्यविरचितायां ब्रह्मसूत्रपदयोजनायां चतुर्थ स्याध्यायस्य चतुर्थः पादः । समाप्तश्चतुर्थाध्यायः ॥ समाप्तं सूबम् । श्रीवेदव्यासाय नमः ।। Subject: Brahmasūtravyākhyá otherwise known as Pada. yojană. A short Visiņtādvaita commentary on Brahmasjiras 1-4 Adhyayas. The other Remarks: -The Ms is in a fairly good condition. work contšined herein is Brahmasūtrasyákbyā. For Private and Personal Use Only
SR No.020241
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 16
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy