SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5948 A DESCRIPTIVE CATALOGUE OF द्धानि रचयन्ति । तेषु ...पाण्डित्यख्यापनपरत्वे च तप्रवृत्तिरेव प्रमाणम् । इतरेषाञ्च व्याख्यातॄणामार्षव्याख्यानातिलजिस्वमुपासा.... सि द्धमिष्टदेवतोपासनारूपं मंगलं श्रौतमाचरति ॥ अखिले. त्यादिना श्लोकेन । End: ___ पदान्तरोपाचे विशिष्ट विशेष्यांशस्यैव पदान्तरोपाच. विशेषणेन विशेष्यमाणत्वात् तच्च यथादृष्टविषयत्वात् पदानां व्युत्पत्तेः । अन्यथा भवत्पक्षे व्यावृत्तिरूपविशेषणानामन्योन्यविशेषणविशेष्यभावः क्रमाभिधानप्रयुक्तो दुर्वारः। अतो यथोक्त एव परिहारम्तवापि शरणम् । क्रमेणाभिधानानभ्युपगमे कथमुद्देश्योपादेयविभागसिद्धिरिति चेदुच्यते ज्ञाताज्ञातविभागो युद्देशस्योपादेयविभागः । स च युगपत्प्रतिपादनेऽपि नापैति.... || Colophun: Nil. Subject: Bārfrakamfāmsābhāşyavyākhyā-Brutaprakāśikā an exhaustive commentary on Sribhāßya of Rāmā. puja. Remarks:- The Ms. is in a decaying condition. Dr. Barnell mistakes this as an Advaitic work. Parābarabhatta, otherwise known as Sudarsanasūri, was the son of Sri Rāmánuja's nephew, Kürattālvār. He was For Private and Personal Use Only
SR No.020241
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 16
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy