SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2408 A DESCRIPTIVE CATALOGUE OF मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुदाहुरिव वामनः ॥ ३॥ अथवा कृतवारद्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ ४ ॥ सोऽहमाजन्मशुद्धानामाफलोदयकर्ममाम् । आसमुद्रक्षितीशानामानाकरथवर्मनाम् ॥ ५॥ यथाविधि हुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथा कालप्रबोधिनाम् ॥ ६ ॥ त्यागाय सम्भृतार्थानां सत्यायमितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ ७॥ शैशवेऽभ्यस्तविद्यानां यौवने विषयी(य)षिणाम् । वार्द्धके मुनिवृत्तीनां योगानान्ते तनुत्यजाम् ॥ ८॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तगुणैः कर्णमागत्य चापलाय प्रणोदितः ॥९॥ कुळकम् ।। तं सन्तश्श्रोतुमर्हन्ति सदसब्यक्तिहेतवः । . हेनस्संलक्ष्यते ह्यनौ विशुद्धिश्शा (इश्या)मिकापि वा ॥१०॥ वैवस्वतो मनु म माननीयो मनीषिणाम् । आसीन्महीभृतामाधः प्रणवश्छन्दसामिव ॥ ११ ॥ तदन्वये शुद्धिमति प्रसूतश्शुद्धिमत्तरः । दिलीप इति राजेन्द्र इन्दुः क्षीरनिधाविव ॥१२॥ End: तस्यास्तथाविधनरेन्द्रविपतिशोका दुष्णैर्विलोचनजलैः प्रथमाभितप्तः । For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy