SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3685 पश्यति कश्चनेति श्रुत्यन्तरेण चाभिहितार्थत्वादन्यथानुपपत्त्या नित्यानां स नित्यो निर्गुणस्स नित्यो विभुरित्यादिवहुनित्यत्वश्रुतिविरोधादिति युक्तेस्तु श्रुतिविरोधित्वेनामानत्वादिति । फले तु ब्रह्मणो लये स्रष्टुत्वाद्ययोगेन तदाक्षेपसमाधी । ज्ञोऽत एव । एवं सूचीकटाहन्यायेनाल्पमधिभू(तम)घिदैवविचारं कृत्वा. No. 4795. न्यायाध्वदीपिका. NYÁYADHVADIPIKĀ. Pages, 32. Lines, 7 on a page. Begins on fol. la of the Ms. deseribed under No. 4646. Incomplete. Au elementary work siuilar to the one described under No. 4793, giving a summary of the various logical argumento adopted in tho Madhva-Bhāsya ; by Vijayindra. Boginning : रक्षोनाथस्य वक्षोभुवि विपुलनखैर्वज्रकल्पैः कृतायां रक्तस्रोद(त)स्सरस्यां प्रतिफलितमिदं स्वं वपुर्वीक्षमाणः । स्मृत्वा (तं) भार्गवाख्यं रघुवरमपि तं रावणं तत्प्रसक्तया चैध रुष्टः प्रहृष्टः प्रदिशतु हृदि शं श्रीनृसिंहोऽनृशंसः ॥ उा सङ्क(क)र्णतां याति म(य)द्गुणाकर्णने तर(रत) । अर्णवं गुणरनानां पूर्णबोधं तमाश्रये ॥ (सा)यस्य वाक्कामधेनुः कामितार्थान् प्रयच्छति । सेवि(वे)तं जययोगीन्द्रं कामबाणच्छिदं सताम् ॥ श्रीमन्मध्वमताब्धीन्दुं दुर्वादिफणिपक्षिपम् । बमण्याख्यमुनेः शिष्यं व्यासदेशिकमाश्रये ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy