SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3580 A DESORIPTIVE CATALOGUE OF Beginning: सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शनः । नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः ।। विमतो भिन्नो मुक्तत्वाद्यदित्थं तत्तथा यथा सम्प्रतिपन्नः । न च भेदविकल्पो युज्यते । अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव शशवि. षाणं गोविषाणं वोच्यत इतिवत् । End: नचैकजीवाज्ञानपरिकल्पितास्समस्ता इत्यत्र किञ्चिन्मानम् ; अतो मुक्तेभ्योऽप्यन्य एव समस्तगुणपरिपूर्णो भगवान् विष्णुरिति सिद्धम् ॥ ब्रह्मेशानादिभिर्देवैः यत्प्राप्तुं नैव शक्यते । य(त)द्यत्स्वभावकैवल्यं स भवान् केवलो हरे ॥ परो मात्रया तन्वा वृधान । न ते महित्वमन्वभुवन्ति । सत्यचिच्चेत्यपतये मुक्तामुक्तोत्तमाय ते । नमो नारायणायार्यबृन्दवन्दितपढ्वय ।। भानन्दतीर्थपुंसिंहो मायावादिदितेः सुतान् । विदार्य युक्तिनखरैरप्रतीपो विभासते ।। पलायध्वं पलायध्वं त्वरया मायिदानवाः । सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ॥ द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः । कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः ।। नृहरिस्सकलज्ञनामकः समुपैति हि मायिदानवान् । प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिगुंहासु च ।। जयत्यानन्दतीर्थेष्टदेवता नरकेसरी । विपाटिताज्ञानतमःकवाटायुरुहुङ्कतः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy