SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3578 A DBSORIPTIVE CATALOGUE OT End: भसंस्पृष्टश्च संस्पृष्टमसंस्पृष्टं महानहम् । बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च ॥ संस्पृष्टमण्डं तद्गश्च समस्तं सम्प्रकीर्तितम् । सृष्टिस्स्थितिस्संहृतिश्च नियमोऽज्ञानबोधने ।। बन्धो मोक्षस्सुखं दुःखमावृतिज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥ Colophon : इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तत्त्वसङ्ख्यानं समातम् ॥ No. 4789. तत्त्वसङ्ख्यानविवरणम्. TATTVASANKHYANAVIVARANAM. Pages, 16. Lines, 7 on a page. Begins on fol. 41a of the MS. described under No. 4782. Complete. A commentary on the Tattvasankhyana of Anandatīrtha; by Jayatirtha. Beginning: लक्ष्मीपतेः पदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्ख्यानव्याख्यानं नातिविस्तरम् ॥ मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेन अवश्यमवगन्तव्य इति सकलसच्छास्त्राणामविप्रतिपन्नोऽर्थः । इदञ्चावान्तरानेकभेदभिन्नस्य जगतो विज्ञानमवेक्षत इति जगदपि तथा अवगन्तव्यम् । तदिदं प्रधानाङ्गभूतं तत्त्वद्वयं शास्त्रे विक्षिप्य प्रतिपादितम् । शिष्यहिततया सङ्गा प्रतिपादयितुं प्रकरणमिदमारभते भगवानाचार्यः । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy