SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1240 A DESCRIPTIVE CATALOGUE OF ओम् । कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुं(रु)ह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः । शृण्वत्रामकथानादं को न याति परां गतिम् ॥ यः पिबन् सततं रामचरितामृतसागरम् । अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ।। गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ अञ्जनानन्दनं वीरं जानकीशोकनाशनम् । कपीशमक्षहन्तारं वन्दे लक्कामयंकरम् ।। नारदं परिपप्रच्छ जितं भगवता तेन हरिणा लोकधारिणा । मजेन विश्वरूपेण निर्गुणेन गुणात्मना । __ ओम् । तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिमुनिपुङ्गवम् ।। को न्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥ चारित्रेण च को युक्तस्सर्वभूतेषु को हितः । विद्वान् कः कस्समर्थश्च कश्चैकप्रियदर्शनः ॥ आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः । इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं देवसंज्ञं श्राद्धेषु श्रावयेद्बुधः ।। अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पादमद्य(प्य)स्य यः पठेत् ।। पापान्यपि च यः कुर्यादहन्यहनि राघव । End: For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy