SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF Owner-Visnu Namburi, Ettikada Illam, Ayankudi, Kadutturutti, North Travancore. Subject-Beginning-Same as No. 4 B. End: वाजसातौ संग्रामे | धुभिः / छु इत्यह्रो नामधेयम् / अक्तुरिति रात्रेः। सप्तम्यर्थे च तृतीया / अहस्सु रात्रिषु च परिपातं पालयतमसान् / किश्च अरिष्टेभिः अहिंसितैः / हे अश्विनौ / सौभगेभिः / भग इति धननाम / शोभनानि धनानि सुभगानि सुभगान्येव सौभगानि, तैः सौभगेभिः / तृतीयाश्रुतेः साकाङ्क्षत्वात् संयोजयतमिति बाक्यशेषः / आहिसितानि च शोभनानि च धनान्यस्मभ्यं दत्तमित्यर्थः / तन्नो मित्र इत्युक्तम् / ___ Chapter 7, Astaka I. Colophon : वलभीविनिवास्येतामृगागमसंहृतिम् / भत्भ्र(धु)वसुतश्चक्रे स्कन्दस्वामी यथास्मृति // इति भर्तध्रुवसुतस्य स्कन्दस्वामिनः कृतावृग्वेदभाष्ये .... .... ध्यायः। Chapter 1. वलभीविनिवास्येता .... यथास्मृति / स्कन्दस्वामिने नमः / ऋग्यजुःसामभ्यो वेदेभ्यो नमः / सर्ववेदद्रष्टुभ्यो महर्षिभ्यो नमः / सर्वेभ्यो गुरुभ्यो नमः / .... .... For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy