SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 A DESCRIPTIVE CATALOGUE OF प्रायश्चित्ते एवमाह-'अथातोऽरण्योापत्तिं व्याख्यास्यामोऽष्टा. भिनिमित्तः विनश्यत्यमेध्यश्च चण्डालशूद्रवायसपतितरासभरजस्वलाभिश्च संस्पर्शनेऽरण्योर्विनाश' इति / अत्रारणिविनाशेनानिविनाशोऽप्युक्तः / उभयोः कार्यकारणसम्बन्धसद्भावात् / तदुक्तं प्रायश्चित्तसमुच्चये-'अरणिविनाशेनाग्निविनाश उक्त' इति / End: न पुरस्तात् परिदधातीति श्रुतेः प्राग्दिशि परिध्यभावात् तत्राङ्गारस्कन्दने परिस्तरणाद् बहिश्चरणात् प्रायश्चित्तमेवं कर्तव्यम् / तथा च सिद्धान्ती बहिष्परिधीत्यत्र परिध्यभावेऽपि तद्वदुपचारः प्रत्येतव्य इति / परिधिनिधानाधं प्रयाजेभ्यः पूर्वमङ्गारस्कन्दने... Colophon: इति स्मार्तप्रायश्चित्तविमर्शिन्यां प्रथमः परिच्छेदः। Author-Narayanan. Remarks--This is in prose unlike the previous work. // स्मार्तप्रायश्चित्तविमर्शिनी // No. 135. SMARTAPRAYASCITTAVIMARSINI. C.O. L. No. 988. Substance-Palm leaf. Size-131" x 2". Leaves. 156, About 11 lines per page and 60 letters For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy