SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 A DESCRIPTIVE CATALOGUE OF . "एष स्त्रीपुंसयोरुको धर्मो वो रतिसं(ज्ञका?हितः)। आपद्यपत्यप्राप्तिश्च दायभागं निबोधत // " . इत्युपक्रम्य यावत्सम्बन्धिधनविभागमुक्तवानिति / End: तथाच समं निष्कलं पितामहस्य सकलमृणं पौत्रेण निष्कलं देयम् / पितुः प्रातिभाव्यगतमृणं पौत्रेण नि कलं देयमिति रत्नाकरः / अत्र पितामहस्य सकलमृणमिति पितामहेन वृद्धिं स्वीकृत्य यदृणं गृहीतमित्यर्थः / वत्सुतौ / पौत्रपुत्राः पुत्रपुत्रश्च / पितामहर्णं प्रपौत्रो न दद्यात् / पितामहप्रातिभाव्यगतं पौत्रो न दद्यादित्यर्थः / कात्यायनोऽपि प्रातिभाव्यगतं पौत्रैर्दातव्यं न तु तत् क्वचित् / पुत्रेणापि समं देयमृणं सर्वत्र पैतृकम् // पितामहप्रातिभाव्यगतमृणं पौत्रने देयम् / पुत्रेण तु / Colophon: (१)इति पञ्चमे दायविभागद्वीपे वज्राभिधानं प्रथमरत्नम् / इति ज्येष्ठांशविवेचनम् / (18th leaf). (2) परिच्छेदातीताखिलविद्याधरपरिशीलनविमलीकृतपालधीकूलप्रसूतजाह्नवीसमलंकृतत्रिवणीनिलयश्रीरुद्रतर्कवाणीशभट्टाचार्यात्मजश्रीजगन्नाथतर्कपञ्चाननभट्टाचार्यविरचिते वि-- वाभणार्णवे दायभागद्वीपे द्वितीयमत्यवदातं मौलिकरत्नम् / (34th leaf). Author-Sii Jagannathatarkapaficananabhatta carya, son of Rudratarkavanisa who flourished during the close of the 18th century: For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy