SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 293 (व्या)-यमाजातं जगद्यस्मिन् लीयते यत्र तिष्ठति / सच्चिदानन्दवपुषे नमस्तस्मै परात्मने / वासुदेवं जगद्योनि सर्वधीनृत्तसाक्षिणम् / ब्रह्मविष्णुशिवाहानगतं सृष्टयादिकर्तृताम्॥ वेदानां मातरं व्यासं विघ्नेशस्कन्दभास्करान् / नमस्कुर्मो गुरूनाद्यं मनुं योगीश्वरं तथा // धर्मवक्तृन् नमस्यामस्तव्याख्यातुंश्च सत्तमान् / जैमिनिप्रमुखांश्चान्यान् वेदशास्त्रार्थपारगान् / यत्प्रसादादयं लोको धर्ममार्गस्थितः सुखी / भवभूतिसुरेशाख्यं विश्वरूपं प्रणम्य तम् / / प्रारिसितधर्मव्याख्यानस्य श्रेयोनिमित्तत्वाद् "बहुवै भवतो भ्रातृव्य" इति श्रुतेः “श्रेयांसि बहुविघ्नानी"ति च स्मृतेः विघ्नबाहुल्यात् तन्निवृत्त्यर्थ / / "मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् / ... जपतां जुह्वतां चैव विनिपातो न विद्यते // .' इति स्मृतेमङ्गलाचारयुक्तानामेवानेकजन्मकृताशुभनिवहनिवृत्तेः स्वधर्मावैगुण्येन सर्वकार्यसिद्धेः शिष्टसमाचाराचादौ मङ्गलाचरणं कार्य मन्वानः “ईशानः सर्वविद्यानाम्" इति श्रुतेः "ज्ञानं महेश्वरादिच्छेद्" इति च स्मृतेः महेश्वरस्वरूपानुस्मरणनमस्काररूपमङ्गलाचरणं करोति--यो बिभर्तीति / End : (बालक्रीडा)तथा चाहु: For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy