SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. लोकसिद्धं विभक्त्यर्थम ... ... ... / ... ...क्रियाशब्दैः संयोज्यार्थं प्रदर्शयेत् // निधाततिपदस्यार्थे वाक्यार्थः पर्यवस्यति / अनिघातोऽपि पादादौ विशेषस्तत्र वक्ष्यते // निघाततिङ्पदस्याथ वाक्यान्ते दर्शयेच्छनैः / उदात्ततिपदस्यार्थमुरादो प्रदर्शयेत् // उद्यदित्यादिभियुक्तं तिङर्थं च स्फुटं भवेत् / अवान्तराणां वाक्यानामन्तेऽथ तं च दर्शयेत् // अथात्र कारणं ब्रूहि वाक्यादौ तिङदात्तवत् / सर्वानुदात्तमन्यत्र नार्थभेदस्तु कश्चन // अर्थभेदादिति ब्रुमः श्रोतारमिह तिङ्पदम् / उदात्तवत् समाहन्ति स यदाभिमुखो भवेत् // उदात्तकारकपदैस्तत्र पूर्वं समाहते / पदं सर्वानुदात्तं स्यान्भध्येऽन्ते वाथ यद् भवेत् // अनुपादं विरम्याथमृषयः कथयन्त्यतः / पुनश्चोद्धोधनं कर्तुं पादादौ तिङदात्तवत् // अनुदात्ते पदे यत्र तत्र संस्थापयेत् द्विधा / वायविन्द्रश्च चेतथस्तावायातमुपद्रवत् // . भगवान् पाणिनित्ति वाक्यवृत्तीः समञ्जसम् / प्रतिषेधो निघातस्य बोद्धव्यो विहितैरतः // तत्र सम्बोधनपदैर्नरः सम्बोधितोऽपि सन् / वाक्यार्थोद्धोधनं कर्तुं पुनराहन्यते तिङा / / अनुदात्तपदं स्पष्टं वाक्यमध्येऽपि तद् यथा / मा नः शंसो अररुष इन्द्र सोमं पिवेति च // For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy