SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 A DESCRIPTIVE CATALOGUE OF 20 lines per page and 16 letters per line, -Seript-Devanagari... No. of Granthas-65. Owner-C. O. Subject--Same as No. 94... Beginning: .... .... हायधमकामेदहनादि तत् / यज्वायज्यपुनर्दाहे शिष्टाहं यद्यपाहिः / / 'दशाहं व्यहमाशौच .... प्राक् चेदयाग्रहः / अस्थिदाहे प्रतिकृतेर्दाहे तु व्यहामिस्यपि // सपिण्डानां सोदकामां .... दशरात्रमिष्यते / दशरात्रं सदा पित्रोः परोक्षमरणश्रुतौ // त्र्यहं मातृसपत्न्यास्तु दशाहं वत्सरादधः / कृतौदेहिकेऽत्यब्दे दिनं तस्यास्त्र्यहं तयोः / शिष्टाहमेव सर्वेषामविज्ञातेऽन्तरा त्वधे / प्रारू सञ्चयात् सुतस्येत्थं तदूर्ध्व दशरात्रतः // End: स्पृष्ट मास्थि च स्निग्धे त्रिरात्रं नीरसर्दिनम् / अमत्ये त्वाप्लवाचामौ स्नानं स्निग्धेऽन्यभक्षणे / गुर्वादौ सोदरे ग्रावे मातृबन्धी वयस्यघम् / सवर्णस्य समं भीतिर्विज्ञानेश्वरघोषितम् / / स्मृतिद्वये परोक्षऽल्पं प्रत्यक्षे स्मृतिसंस्थितिः // यथा हि योनिसम्बन्धेष्यहविधिरसन्निधौ // याज्यादौ श्वशुरादौ च शिष्यादौ पक्षिणीविधिः / अपान्ते साचे स्नानाविमा सवा (म्बु) शुध्यति / / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy